Categories
दशमकक्ष्यायाः रसप्रश्नाः(10th 1st language Quizzes.)

कृदन्तः

/20
0 votes, 0 avg
168
Created by ganeshbhat

कृदन्तः

दशमकक्ष्या-प्रथमभाषा-संस्कृतम्

1 / 20

पठनीयः ।     अत्र एषः कृत् प्रत्ययः अस्ति-           

2 / 20

पठितवान् – अत्र कृदन्तपदम् एतत्-      

3 / 20

चोरः धावितवान् ।  अत्र एषः कृत् प्रत्ययः अस्ति-           

4 / 20

चोरेण धावितम् ।- अत्र एषः कृत् प्रत्ययः अस्ति-     

5 / 20

सेवकः ग्रामं गतवान् । गतवान्-    अत्र अयं कृत् प्रत्ययः अस्ति-

6 / 20

सेवकः ग्रामं गतः । गतः अत्र अयं कृत् प्रत्ययः अस्ति-

7 / 20

    नगरे शोभमानम् उपवनं भवति ।  – अत्र कृदन्तपदम् एतत्-    

8 / 20

     बालकः मां न दृष्टवान्   – अत्र कृदन्तपदम् एतत्-        

9 / 20

पठते – अत्र एषः कृत् प्रत्ययः अस्ति-

10 / 20

तेन चित्रं दृष्टम् ।   – अत्र कृदन्तपदं प्रत्ययः च-  

11 / 20

अभ्यसनीया । – अत्र एषः कृत् प्रत्ययः अस्ति-           

12 / 20

    रामः श्लोकार्थं ज्ञातवान् ।  अत्र कृदन्तपदम् एतत्-         

13 / 20

छात्रेण उत्तरं वक्तव्यम् ।   अत्र एषः कृत् प्रत्ययः अस्ति-           

14 / 20

माता क्षीरम् आनीतवती – अत्र अयं कृत् प्रत्ययः अस्ति-

15 / 20

    छात्रः अध्येतुं शालां गच्छति। – अत्र कृदन्तपदम् एतत्-    

16 / 20

    विकसितव्यम् – अत्र एषः कृत् प्रत्ययः अस्ति-  

17 / 20

कम्पमानात् वृक्षात् फलानि पतन्ति । – अत्र कृदन्तपदम् एतत्-    

18 / 20

बालकेन पाठः पठितः ।  – अत्र कृदन्तपदम् एतत्-       

19 / 20

    पठते बालकाय लेखनीं यच्छतु। – अत्र कृदन्तपदम् एतत्-    

20 / 20

चोरः धावितः – अत्र एषः कृत् प्रत्ययः अस्ति-       

Leave a Reply

Your email address will not be published. Required fields are marked *