Categories दशमकक्ष्यायाः रसप्रश्नाः(10th 1st language Quizzes.) कृदन्तः Post author By ganeshbhat Post date June 26, 2021 No Comments on कृदन्तः /20 0 votes, 0 avg 168 Created by ganeshbhat कृदन्तः दशमकक्ष्या-प्रथमभाषा-संस्कृतम् 1 / 20 पठनीयः । अत्र एषः कृत् प्रत्ययः अस्ति- A) क्तवतु B) तव्यत् C) शतृ D) अनीयर् 2 / 20 पठितवान् – अत्र कृदन्तपदम् एतत्- A) क्तवतु B) अनीयर् C) शतृ D) क्त 3 / 20 चोरः धावितवान् । अत्र एषः कृत् प्रत्ययः अस्ति- A) क्तवतु B) अनीयर् C) शतृ D) क्त 4 / 20 चोरेण धावितम् ।- अत्र एषः कृत् प्रत्ययः अस्ति- A) क्त B) शतृ C) ल्यप् D) तुमुन् 5 / 20 सेवकः ग्रामं गतवान् । गतवान्- अत्र अयं कृत् प्रत्ययः अस्ति- A) क्तवतु B) अनीयर् C) शतृ D) क्त 6 / 20 सेवकः ग्रामं गतः । गतः अत्र अयं कृत् प्रत्ययः अस्ति- A) क्तवतु B) अनीयर् C) शतृ D) क्त 7 / 20 नगरे शोभमानम् उपवनं भवति । – अत्र कृदन्तपदम् एतत्- A) शोभमानम् B) नगरे C) उपवनं D) भवति 8 / 20 बालकः मां न दृष्टवान् – अत्र कृदन्तपदम् एतत्- A) दृष्टवान् B) न C) मां D) बालकः 9 / 20 पठते – अत्र एषः कृत् प्रत्ययः अस्ति- A) क्तवतु B) तव्यत् C) शतृ D) अनीयर् 10 / 20 तेन चित्रं दृष्टम् । – अत्र कृदन्तपदं प्रत्ययः च- A) दृष्टम्- क्त B) चित्रं-क्त C) तेन- शानच् D) दृष्टम् – तुमुन् 11 / 20 अभ्यसनीया । – अत्र एषः कृत् प्रत्ययः अस्ति- A) क्तवतु B) तव्यत् C) शतृ D) अनीयर् 12 / 20 रामः श्लोकार्थं ज्ञातवान् । अत्र कृदन्तपदम् एतत्- A) रामः B) श्लोकार्थं C) ज्ञातवान् D) नास्ति 13 / 20 छात्रेण उत्तरं वक्तव्यम् । अत्र एषः कृत् प्रत्ययः अस्ति- A) क्तवतु B) तव्यत् C) शतृ D) अनीयर् 14 / 20 माता क्षीरम् आनीतवती – अत्र अयं कृत् प्रत्ययः अस्ति- A) क्तवतु B) अनीयर् C) शतृ D) क्त 15 / 20 छात्रः अध्येतुं शालां गच्छति। – अत्र कृदन्तपदम् एतत्- A) छात्रः B) शालां C) अध्येतुं D) गच्छति 16 / 20 विकसितव्यम् – अत्र एषः कृत् प्रत्ययः अस्ति- A) अनीयर् B) तव्यत् C) क्त्वा D) शतृ 17 / 20 कम्पमानात् वृक्षात् फलानि पतन्ति । – अत्र कृदन्तपदम् एतत्- A) कम्पमानात् B) वृक्षात् C) फलानि D) पतन्ति 18 / 20 बालकेन पाठः पठितः । – अत्र कृदन्तपदम् एतत्- A) पाठः B) बालकेन C) पठितः D) न त्रयोपि 19 / 20 पठते बालकाय लेखनीं यच्छतु। – अत्र कृदन्तपदम् एतत्- A) पठते B) बालकाय C) लेखनीं D) यच्छतु 20 / 20 चोरः धावितः – अत्र एषः कृत् प्रत्ययः अस्ति- A) क्त B) शतृ C) ल्यप् D) तुमुन् Your score is LinkedIn Facebook Twitter VKontakte Restart quiz ← भारतीयभावना → विवेकोदयः Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Comment Name * Email * Website Save my name, email, and website in this browser for the next time I comment.