Categories दशमकक्ष्यायाः रसप्रश्नाः(10th 1st language Quizzes.) पत्रलेखनम् Post author By ganeshbhat Post date June 28, 2021 No Comments on पत्रलेखनम् /12 0 votes, 0 avg 147 Created by ganeshbhat रसप्रश्नाः-पत्रलेखनम् पत्रलेखनम् दशमकक्ष्या-प्रथमभाषा-संस्कृतम् 1 / 12 इति भवतः सहोदरः- इति अंशः अस्मिन् पत्रे भवति- A) सहोदरं प्रति पत्रे B) पुस्तकप्रेषणाय पत्रे C) पितरं प्रति पत्रे D) विरामपत्रे 2 / 12 विरामपत्रे सविधे इत्यस्य अधोभागे एवं लिख्यते- A) व्यवस्थापकः B) कक्ष्याध्यापकः C) विद्यालयः D) छात्रः 3 / 12 इति भवदीयः पुत्रः- इति अंशः अस्मिन् पत्रे भवति- A) पुस्तकप्रेषणाय पत्रे B) सहोदरं प्रति पत्रे C) विरामपत्रे D) पितरं प्रति पत्रे 4 / 12 पूज्यपितृचरणारविन्दयोः साष्टाङ्गप्रणामाः इति सम्बोधनम् अस्मिन् पत्रे भवति- A) पितरं प्रति पत्रे B) पुस्तकप्रेषणाय पत्रे C) विरामपत्रे D) सहोदरं प्रति पत्रे 5 / 12 भवतः विश्वासी- इति अंशः अस्मिन् पत्रे भवति- A) पितरं प्रति पत्रे B) विरामपत्रे C) सहोदरं प्रति पत्रे D) पुस्तकप्रेषणाय पत्रे 6 / 12 पुस्तकप्रेषणाय पत्रस्य विषयः- A) विरामार्थम् आवेदनम् B) शिक्षणार्थम् आवेदनम् C) पुस्तकार्थम् आवेदनम् D) धनार्थम् आवेदनम् 7 / 12 पुस्तकप्रेषणाय पत्रम् एनं प्रति लिख्यते- A) मातरं प्रति B) सहोदरं प्रति C) व्यवस्थापकं प्रति D) कक्ष्याध्यापकं प्रति 8 / 12 सहोदरं प्रति पत्रलेखने सम्बोधनम् एवं भवति- A) प्रियसहोदरि B) प्रियसहोदर C) प्रियमातः D) प्रियमित्रम् 9 / 12 विरामपत्रस्य विषयः A) प्रवासः B) धनप्रार्थना C) विरामाप्रर्थना D) परिक्षासिद्धता 10 / 12 विरामपत्रम् एतं प्रति लिख्यते- A) कक्ष्याध्यापकं प्रति B) मातरं प्रति C) सहोदरं प्रति D) व्यवस्थापकं प्रति 11 / 12 सकाशात् इत्यस्य अधोभागे एतस्य नाम भवेत्- A) शिक्षकस्य B) छात्रस्य C) मातुः D) पितुः 12 / 12 इति भवदीया विधेया छात्रा – इति अंशः अस्मिन् पत्रे भवति- A) विरामपत्रे B) सहोदरं प्रति पत्रे C) पुस्तकप्रेषणाय पत्रे D) पितरं प्रति पत्रे Your score is The average score is 80% LinkedIn Facebook Twitter VKontakte Restart quiz ← 10TH MODEL MCQ QUIZ → अनुवादः Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Comment Name * Email * Website Save my name, email, and website in this browser for the next time I comment.