Categories
दशमकक्ष्यायाः रसप्रश्नाः(10th 1st language Quizzes.)

पत्रलेखनम्

/12
0 votes, 0 avg
147
Created by ganeshbhat

रसप्रश्नाः-पत्रलेखनम्

पत्रलेखनम्

दशमकक्ष्या-प्रथमभाषा-संस्कृतम्

1 / 12

इति भवतः सहोदरः- इति अंशः अस्मिन् पत्रे भवति-

2 / 12

विरामपत्रे  सविधे इत्यस्य अधोभागे एवं लिख्यते-

3 / 12

इति भवदीयः पुत्रः- इति अंशः अस्मिन् पत्रे भवति-

4 / 12

पूज्यपितृचरणारविन्दयोः साष्टाङ्गप्रणामाः इति सम्बोधनम् अस्मिन् पत्रे भवति-

5 / 12

भवतः विश्वासी- इति अंशः अस्मिन् पत्रे भवति-

6 / 12

पुस्तकप्रेषणाय पत्रस्य विषयः-

7 / 12

पुस्तकप्रेषणाय पत्रम् एनं प्रति लिख्यते-

8 / 12

सहोदरं प्रति पत्रलेखने सम्बोधनम् एवं भवति-

9 / 12

विरामपत्रस्य विषयः

10 / 12

विरामपत्रम् एतं प्रति लिख्यते-

11 / 12

सकाशात् इत्यस्य अधोभागे एतस्य नाम भवेत्-

12 / 12

इति भवदीया विधेया छात्रा – इति अंशः अस्मिन् पत्रे भवति-

Your score is

The average score is 80%

Leave a Reply

Your email address will not be published. Required fields are marked *