Categories
दशमकक्ष्यायाः रसप्रश्नाः(10th 1st language Quizzes.)

विवेकोदयः

/31
0 votes, 0 avg
207
Created by ganeshbhat

विविकोदयः

दशमकक्ष्या-प्रथमभाषा-संस्कृतम्

1 / 31

राजन् – अत्र एषा विभक्तिः अस्ति –

2 / 31

सिन्धुलस्य सोदरः एषः-

3 / 31

सिन्धुलस्य मुख्यामात्यः एषः-

4 / 31

“ सहसा वहिनमाविश”- इतीदं वाक्यम् एते वदन्ति-

5 / 31

वत्सराजः अस्मिन् समये भोजकुमारं गुरुकुलादनाययत्-

6 / 31

भोजप्रबन्धः – अस्याः कृतेः कविः-

7 / 31

भोजः अत्र हन्तव्यः-

8 / 31

बालः अस्य अन्यलिङ्गपदम्

9 / 31

भोजस्य पिता एषः-

10 / 31

बल्लाळसेनस्य देशः-

11 / 31

‘दशास्यः’ इत्यस्य पर्यायपदम्

12 / 31

पुत्रः अस्य अन्यलिङ्गपदम्

13 / 31

कापालिकः ईदृशः आसीत्-

14 / 31

राजा अस्य अन्यलिङ्गपदम् –

15 / 31

तव – अत्र एषा विभक्तिः अस्ति –

16 / 31

एषः सामन्तराजः-

17 / 31

‘विपिनम्’ अस्य समानार्थकपदम्

18 / 31

पण्डिताः मुञ्जं प्रति एतं प्रायश्चित्तम् ऊचुः-

19 / 31

” मया भोजो रक्षितः” इतीदं वाक्यम् अस्मिनपाठे अस्ति-

20 / 31

भोजः एतेन श्लोकं लिखितवान्-

21 / 31

‘दिवाकरः’- अस्य समानार्थकपदम्

22 / 31

उद्यमे – अत्र एषा विभक्तिः अस्ति –

23 / 31

योगी अस्य अन्यलिङ्गपदम्

24 / 31

हानिः – अत्र एषा विभक्तिः अस्ति –

25 / 31

समुद्रे सेतुः अनेन निर्मितः-

26 / 31

एतेषु शुद्धं वाक्यम्-

27 / 31

” मया भोजो रक्षितः” इतीदं वाक्यम् एषः वदति-

28 / 31

प्रजाः एतम् अनुवर्तन्ते-

29 / 31

“ सहसा वहिनमाविश”- इतीदं वाक्यम् अस्मिनपाठे अस्ति-

30 / 31

बल्लाळसेनस्य कालः-

31 / 31

‘क्षितिपालः’- अस्य समानार्थकपदम्

One reply on “विवेकोदयः”

Leave a Reply to Dhruva naganand Cancel reply

Your email address will not be published. Required fields are marked *