Categories दशमकक्ष्यायाः रसप्रश्नाः(10th 1st language Quizzes.) FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು) Post author By ganeshbhat Post date January 23, 2022 9 Comments on FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು) 0% 0 votes, 0 avg 271 Created by ganeshbhat समीचीनम् उत्तरं चित्वा क्रमाक्षरेण सह लिखत दशमकक्ष्या-प्रथमभाषा-संस्कृतम् 1 / 82 योगी अस्य अन्यलिङ्गपदम् A. योगिन्यः B. योगः C. योगिका D. योगिनी 2 / 82 मित्राणि - अत्र एषा विभक्तिः अस्ति - A. सप्तमी B. चतुर्थी C. तृतीया D. प्रथमा 3 / 82 'पत्नी' अस्य पदस्य अन्यलिङ्गरूपं भवति । A. पुत्री B. पतिः C. भार्या D. गृहिणी 4 / 82 जगत्याम् -अत्र एषा विभक्तिः अस्ति- A. षष्ठी B. तृतीया C. चतुर्थी D. सप्तमी 5 / 82 क्रि.श २००९ तमे वर्षे डा॥ सत्यव्रतशास्त्रिमहोदयः ज्ञानपीठप्रशस्त्या पुरस्कृतः - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम् A. के B. कथं C. केन D. कदा 6 / 82 अनामय: - अस्य पदस्य विरुद्धार्थकपदम् A. D. आमय: B. B. नियम: C. C. अमानय: D. A. नमय: 7 / 82 अन्तः - अस्य विरुद्धपदम् A. अधः B. अनादिः C. बहिः D. उपरि 8 / 82 भाषायाम् - अत्र एषा विभक्तिः अस्ति - A. सप्तमी B. प्रथमा C. चतुर्थी D. षष्ठी 9 / 82 सफलम्- अस्य विरुद्धपदम् - A. निष्फलम् B. फलम् C. विफलम् D. सुफलम् 10 / 82 सुरः -अस्य विरुद्धपदम् - A. असुरः B. वृत्रः C. नरः D. देवः 11 / 82 चरः - अस्य विरुद्धपदम् - A. अचरः B. अचलः C. सञ्चारः D. विचारः 12 / 82 त्वं त्यक्तेन भुञ्जीथाः । अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति- A. कथं B. कया C. केन D. कस्याः 13 / 82 उपनिषदः शतशः सन्ति । अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति- A. कति B. कियत् C. कः D. केन 14 / 82 'राजकुमारः: अस्य पदस्य अन्यलिङ्गरूपं भवति । A. महाराजः B. राजकुमारा C. राजकुमारी D. राजकुमाराः 15 / 82 ययौ - अत्र एषः लकारः अस्ति- A. लिट् B. लृट् C. लङ् D. लोट् 16 / 82 कस्य -अत्र एषा विभक्तिः अस्ति - A. सप्तमी B. तृतीया C. षष्ठी D. चतुर्थी 17 / 82 तव - अत्र एषा विभक्तिः अस्ति - A. सप्तमी B. षष्ठी C. द्वितीया D. चतुर्थी 18 / 82 वयम् - अत्र एषा विभक्तिः अस्ति - A. द्वितीया B. प्रथमा C. सप्तमी D. तृतीया 19 / 82 बभूवुः - अत्र एषः लकारः अस्ति- A. लोट् B. लिट् C. लङ् D. लट् 20 / 82 बालः अस्य अन्यलिङ्गपदम् A. बालकः B. बालाः C. बालिका D. बाला 21 / 82 दुर्लभम् - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. सुदुर्लभम् B. सुलभम् C. सबलम् D. दुस्साध्यम् 22 / 82 दधीचिना स्वदेहः इन्द्राय अर्पितः।-अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कया B. कस्मै C. कस्य D. कस्याः 23 / 82 शरीरिणः- अत्र एषा विभक्तिः अस्ति - A. चतुर्थी B. सप्तमी C. तृतीया D. षष्ठी 24 / 82 भविष्यति – अत्र एषः लकारः अस्ति- A. लङ् B. लोट् C. लिट् D. लृट् 25 / 82 आत्मानम् - अत्र एषा विभक्तिः अस्ति- A. षष्ठी B. द्वितीया C. तृतीया D. चतुर्थी 26 / 82 शूर: - अस्य पदस्य विरुद्धार्थकपदं चिनुत । A. D. वीर: B. C. तस्कर: C. A. धीर: D. B. भीरु: 27 / 82 रोगनिदानं धमन्याः चेष्टया जानन्ति अस्मिन् वाक्ये रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदम्- A. कस्य B. कया C. कं D. कस्याः 28 / 82 राजन् - अत्र एषा विभक्तिः अस्ति - A. षष्ठी B. सम्बोधनप्रथमा C. द्वितीया D. चतुर्थी 29 / 82 भाग्यानि काले फलन्ति - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. कदा B. केन C. के D. कथं 30 / 82 नद्यः समुद्रे अस्तं गच्छन्ति अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. किम् B. काः C. कः D. कदा 31 / 82 ‘दिवाकरः’- अस्य समानार्थकपदम् A. .मधुकरः B. आकरः C. सूर्यः D. दिवा 32 / 82 चेष्टया - अत्र एषा विभक्तिः अस्ति - A. सप्तमी B. द्वितीया C. प्रथमा D. तृतीया 33 / 82 आज्ञापयति- अत्र एषः लकारः अस्ति- A. लट् B. लृट् C. लिट् D. लोट् 34 / 82 आपः - इत्यस्य समानार्थकपदम् एतत्- A. पृथिवी B. तेजः C. पापम् D. जलम् 35 / 82 उद्यमे - अत्र एषा विभक्तिः अस्ति - A. चतुर्थी B. सप्तमी C. द्वितीया D. प्रथमा 36 / 82 द्वेषः - अस्य विरुद्धपदम् A. प्रीतिः B. विनोदः C. वैरम् D. विद्वेषः 37 / 82 अवर्णयत् – अत्र एषः लकारः अस्ति- A. लङ् B. लिङ् C. लोट् D. लिट् 38 / 82 प्लवते इत्येतस्य पर्यायपदम्- A. पठति B. वन्दते C. उड्डयते D. एधते 39 / 82 शिष्टः - अस्य विरुद्धपदम् - A. विशिश्टः B. मित्रम् C. दुष्टः D. शत्रुः 40 / 82 संस्कृतकविषु डा॥ सत्यव्रतशास्त्री - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. कस्याः B. कः C. कया D. कस्य 41 / 82 वृत्रासुरः जनान् पीडयति स्म । -अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कति B. के C. केन D. कः 42 / 82 वभासे - अत्र एषः लकारः अस्ति- A. लङ् B. लृट् C. लिट् D. लोट् 43 / 82 शून्यस्य योगदानं भारतीयानाम् अस्ति - अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कासां B. कस्य C. केषां D. कस्यां 44 / 82 कुमतिः - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. सन्मति B. सुमतिः C. दुर्मतिः D. सम्मतिः 45 / 82 अनलः इत्यस्य समानार्थकपदम् एतत्- A. अग्निः B. नीलः C. वनम् D. वायुः 46 / 82 पुत्रः अस्य अन्यलिङ्गपदम् A. आत्मजः B. सुतः C. सुता D. पुत्री 47 / 82 रक्ष - अत्र एषः लकारः अस्ति- A. लृट् B. लट् C. लङ् D. लोट् 48 / 82 दीयताम् - अत्र एषः लकारः अस्ति- A. लृट् B. लट् C. लिट् D. लोट् 49 / 82 विलम्ब: - अस्य पदस्य विरुद्धार्थकपदं चिनुत । A. C. अविलम्ब: B. D. अम्बा C. B. लम्ब: D. A. नलम्ब: 50 / 82 राजा अस्य अन्यलिङ्गपदम् - A. सेविका B. नृपः C. राणी D. राज्ञी 51 / 82 सुखदा - अस्य पदस्य विरुद्धार्थकपदं चिनुत । A. एकदा B. दु:खदा C. खदा D. सुखम् 52 / 82 सूर्यदेवस्य अनुग्रहेणैव इदं विश्वमस्ति- अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कस्मात् B. कस्य C. कस्याः D. कया 53 / 82 दृश्यते – अत्र एषः लकारः अस्ति- A. लङ् B. लिट् C. लोट् D. लट् 54 / 82 प्रकाशः- अस्य विरुद्धपदम् - A. प्रदीपः B. ज्योतिः C. तमः D. कान्तिः 55 / 82 भारते - अत्र एषा विभक्तिः अस्ति - A. द्वितीया B. तृतीया C. प्रथमा D. सप्तमी 56 / 82 वारिवाहः -इत्यस्य समानार्थकपदम् एतत्- A. समुद्रः B. मेघः C. नदी D. सरः 57 / 82 मनीषी- इत्यस्य समानार्थकपदम् एतत्- A. मतिः B. विद्या C. मनः D. प्राज्ञः 58 / 82 मधुरम् - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. लवणम् B. उष्णम् C. कटुः D. शीतम् 59 / 82 कृष्णः - अस्य विरुद्धपदम् - A. रक्तः B. नीलः C. श्वेतः D. अशुक्लः 60 / 82 स्मृतः- अस्य विरुद्धपदम् - A. स्मरणम् B. अविस्मरणम् C. विस्मृतः D. न स्मृतः 61 / 82 उपनिषदा - अत्र एषा विभक्तिः अस्ति- A. तृतीया B. द्वितीया C. चतुर्थी D. प्रथमा 62 / 82 स्वाधीनः - अस्य विरुद्धपदम् - A. अधीनः B. पराधीनः C. न अधीनः D. अनधीनः 63 / 82 हानिः - अत्र एषा विभक्तिः अस्ति - A. तृतीया B. पञ्चमी C. प्रथमा D. द्वितीया 64 / 82 अघम् - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. मेघः B. अस्त्रम् C. पापम् D. अनघम् 65 / 82 देवदानवयोः घोरं युद्धं प्रावर्तत।-अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति- A. कथम् B. कीदृशी C. कीदृशं D. कम् 66 / 82 ‘क्षितिपालः’- अस्य समानार्थकपदम् A. भूमिः B. रामः C. पोषकः D. राजा 67 / 82 15. 'विद्वान्' अस्य पदस्य अन्यलिङ्गरूपं भवति । A. विदुषी B. विद्वानी C. विद्वांसः D. विदूषि 68 / 82 'महोदया' अस्य पदस्य अन्यलिङ्गरूपं भवति । A. महोदयौ B. महोदयम् C. महोदयस्य D. महोदयः 69 / 82 ‘दशास्यः’ इत्यस्य पर्यायपदम् A. रावणः B. राजा C. दश D. दशरथः 70 / 82 भास्करः इत्येतस्य पर्यायपदम्- A. चन्द्रः B. सूर्यः C. दीपः D. ज्योतिः 71 / 82 सतां सङ्ग कुमतिं दूरीकरोति - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. कं B. किं C. किमर्थं D. कां 72 / 82 धर्मः नरस्य वृत्तं जानाति - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. कस्य B. कं C. कया D. कस्याः 73 / 82 भार्या इत्येतस्य पर्यायपदम्- A. पतिः B. पत्नी C. सेवकः D. भर्ता 74 / 82 क्रियते – अत्र एषः लकारः अस्ति- A. लोट् B. लट् C. लॄट् D. लिट् 75 / 82 वृद्धिः - अस्य विरुद्धपदम् - A. सुवृद्धिः B. क्षयः C. अक्षयः D. अभिवृद्धिः 76 / 82 ‘विपिनम्’ अस्य समानार्थकपदम् A. आपणम् B. वनम् C. जलम् D. फलम् 77 / 82 वक्ष्यामि – अत्र एषः लकारः अस्ति- A. लिट् B. लृट् C. लोट् D. लङ् 78 / 82 डा॥ सत्यव्रतशास्त्रिमहोदयः स्वजीवनमेव संस्कृताय आर्पयत्। - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. किमर्थं B. कस्मै C. किं D. कं 79 / 82 प्रावर्तत - अत्र एषः लकारः अस्ति- A. लृट् B. लङ् C. लट् D. लिट् 80 / 82 जनकः इत्येतस्य पर्यायपदम्- A. जननम् B. सुतः C. पिता D. जननी 81 / 82 नायिकाम्- अत्र एषा विभक्तिः अस्ति - A. तृतीया B. द्वितीया C. षष्ठी D. पञ्चमी 82 / 82 शिशुः इत्येतस्य पर्यायपदम्- A. बालकः B. अर्कः C. बालिका D. अर्भकः Your score is LinkedIn Facebook Twitter VKontakte Restart quiz
Categories दशमकक्ष्यायाः रसप्रश्नाः(10th 1st language Quizzes.) उपनिषद्वचनम् Post author By ganeshbhat Post date June 23, 2021 8 Comments on उपनिषद्वचनम् 0 votes, 0 avg 1345 Created by ganeshbhat UPANISHAD VACHANAM (उपनिषद्वचनम्) दशमकक्ष्या-प्र.भा.संस्कृतम् जयतु संस्कृतम्, जयतु भारतम् 1 / 20 आत्मज्ञानेन अस्य प्राप्तिः भवति- A. अर्थस्य B. मोक्षस्य C. धर्मस्य D. कामस्य 2 / 20 जगत्याम् -अत्र एषा विभक्तिः अस्ति- A. तृतीया B. सप्तमी C. चतुर्थी D. षष्ठी 3 / 20 कस्य -अत्र एषा विभक्तिः अस्ति – A. सप्तमी B. षष्ठी C. तृतीया D. चतुर्थी 4 / 20 नद्यः समुद्रे अस्तं गच्छन्ति अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. काः B. कदा C. किम् D. कः 5 / 20 नद्यः – समुद्रे अस्तं गच्छन्ति :: विद्वान् – अत्र चतुर्थपदम्– A. शिवम् उपैति B. विद्याम् उपैति C. धनम् उपैति D. परात्परं पुरुषम् उपैति 6 / 20 उपनिषदा – अत्र एषा विभक्तिः अस्ति- A. प्रथमा B. तृतीया C. द्वितीया D. चतुर्थी 7 / 20 अन्तिमः पुरुषार्थः एषः- A. मोक्षः B. अर्थः C. धर्मः D. कामः 8 / 20 आत्मानम् – अत्र एषा विभक्तिः अस्ति- A. तृतीया B. द्वितीया C. षष्ठी D. चतुर्थी 9 / 20 उपनिषदः शतशः सन्ति । अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति- A. कति B. केन C. कियत् D. कः 10 / 20 इदं जगत् – ईशावास्यम् :: कस्यस्विद्धनम् – अत्र चतुर्थपदम्- A. मा गृधः B. मा नयत C. मा अपहरत D. मा पश्यत 11 / 20 आत्मन्येव – अत्र एषः सन्धिः अस्ति A. गुणसन्धिः B. वृद्धिसन्धिः C. सवर्णदीर्घसन्धिः D. यण् सन्धिः 12 / 20 त्वं त्यक्तेन भुञ्जीथाः । अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति- A. कथं B. केन C. कया D. कस्याः 13 / 20 पुरुषार्थाः एतावन्तः सन्ति- A. चत्वारः B. त्रयः C. अष्ट D. सप्त 14 / 20 अत्र समूहेतरपदम् इदं भवति – A. धर्मः B. कामः C. मोक्षः D. क्षमा 15 / 20 एष: सर्वव्यापी- A. मानव: B. आकाशः C. वायुः D. देव: 16 / 20 चराचरम् – अत्र एषः सन्धिः अस्ति- A. जश्त्वसन्धिः B. सवर्णदीर्घसन्धिः C. वृद्धिसन्धिः D. गुणसन्धिः 17 / 20 नामरूपाद्विमुक्तः- अत्र एषः सन्धिः अस्ति- A. वृद्धिसन्धिः B. गुणसन्धिः C. जश्त्वसन्धिः D. पूर्वरूपसन्धिः 18 / 20 नद्यः अत्र अस्तं गच्छन्ति- A. वने B. हिमालये C. भूमौ D. समुद्रे 19 / 20 निर्गुणश्च– अत्र एषः सन्धिः अस्ति- A. गुणसन्धिः B. विसर्गसन्धिः C. यण् सन्धिः D. वृद्धिसन्धिः 20 / 20 इदं सर्वम् अनेन वास्यम् A. ईशा B. वायुना C. आत्मना D. जलेन Your score is LinkedIn Facebook Twitter VKontakte 0% Restart quiz
Categories दशमकक्ष्यायाः रसप्रश्नाः(10th 1st language Quizzes.) Quiz-त्यागधनः Post author By ganeshbhat Post date June 23, 2021 6 Comments on Quiz-त्यागधनः 0 votes, 0 avg 855 Created by ganeshbhat त्यागधनः (TYAGADHANA) दशमकक्ष्या-प्र.भा.संस्कृतम् जयतु संस्कृतम्, जयतु भारतम् 1 / 22 देवदानवयोः घोरं युद्धं प्रावर्तत।-अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति- A. कीदृशं B. कीदृशी C. कम् D. कथम् 2 / 22 एष: दधीचे: आश्रमं प्रति आगतः – A. ब्रह्मा B. वायुः C. वृत्रासुरः D. इद्रः 3 / 22 दधीचे: आश्रमः अस्याः नद्या: तीरे आसीत्- A. सरस्वतीनद्याः B. नर्मदानद्याः C. गोदावरीनद्याः D. कावेरीनद्याः 4 / 22 वभासे – अत्र एषः लकारः अस्ति- A. लोट् B. लृट् C. लिट् D. लङ् 5 / 22 शिष्टः – अस्य विरुद्धपदम् – A. शत्रुः B. विशिश्टः C. दुष्टः D. मित्रम् 6 / 22 इन्द्रः अनेन वृत्रासुरं जघान- A. चक्रेण B. खड्गेन C. बाणेन D. वज्रायुधेन 7 / 22 त्यागेन दधीचिः एवं प्रसिद्धो बभूव- A. तपोधनः B. विद्याधनः C. त्यागधन: D. सर्वधनः 8 / 22 दधीचिना स्वदेहः इन्द्राय अर्पितः।-अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कया B. कस्मै C. कस्याः D. कस्य 9 / 22 वृत्रासुरः जनान् पीडयति स्म । -अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. के B. कः C. कति D. केन 10 / 22 बिभेति इति क्रियापदयोगे एषा विभक्तिः भवति- A. षष्ठी B. सप्तमी C. तृतीया D. पञ्चमी 11 / 22 दधीचे: अस्थीनि स्वीकृत्य इन्द्रः एतस्य निर्माणं कृतवान्- A. चक्रस्य B. वज्रायुधस्य C. शूलस्य D. बाणस्य 12 / 22 स्वर्गतुल्य: – अत्र एषः समासः अस्ति- A. अव्ययीभावः B. द्वन्द्वः C. कर्मधारयः D. तत्पुरुषः 13 / 22 सफलम्- अस्य विरुद्धपदम् – A. सुफलम् B. विफलम् C. फलम् D. निष्फलम् 14 / 22 दधीचिमहर्षिः अस्मिन् युगे आसीत्- A. द्वापरयुगे B. कलियुगे C. त्रेतायुगे D. कृतयुगे 15 / 22 क्रूरः दुष्टः दयाहीनश्च एषः- A. महिषासुरः B. वृत्रासुरः C. इद्रः D. बकासुरः 16 / 22 स्वाधीनः – अस्य विरुद्धपदम् – A. अधीनः B. पराधीनः C. न अधीनः D. अनधीनः 17 / 22 सुरः -अस्य विरुद्धपदम् – A. नरः B. असुरः C. वृत्रः D. देवः 18 / 22 बभूवुः – अत्र एषः लकारः अस्ति- A. लोट् B. लङ् C. लट् D. लिट् 19 / 22 अनुसृत्य – अत्र एषः प्रत्ययः अस्ति- A. क्तवतु B. क्त्वा C. ल्यप् D. तुमुन् 20 / 22 प्रावर्तत – अत्र एषः लकारः अस्ति- A. लृट् B. लट् C. लिट् D. लङ् 21 / 22 याचकरूपेण एष: आगतवान्- A. इद्रः B. वायुः C. वृत्रासुरः D. ब्रह्मा 22 / 22 ययौ – अत्र एषः लकारः अस्ति- A. लङ् B. लोट् C. लिट् D. लृट् Your score is LinkedIn Facebook Twitter VKontakte 0% Restart quiz
Categories दशमकक्ष्यायाः रसप्रश्नाः(10th 1st language Quizzes.) QUIZ-विसर्गसन्धिः Post author By ganeshbhat Post date June 23, 2021 1 Comment on QUIZ-विसर्गसन्धिः 0% 464 Created by ganeshbhat VISARGASANDHI. विसर्गसन्धिः दशमकक्ष्या-प्र.भा.संस्कृतम् जयतु संस्कृतम्, जयतु भारतम् 1 / 24 रामः +अपि – अत्र अयं सन्धिः अस्ति- A. उकारादेश-विसर्गसन्धिः B. सकारादेश-विसर्गसन्धिः C. रेफादेश -विसर्गसन्धिः D. सवर्णदीर्घसन्धिः 2 / 24 भक्तस्सेवते – अत्र अयं सन्धिः अस्ति- A. गुणसन्धिः B. विसर्गसन्धिः C. जश्त्वसन्धिः D. वृद्धिसन्धिः 3 / 24 धेनुर्गच्छति – अत्र अयं सन्धिः अस्ति- A. विसर्गसन्धिः B. श्चुत्वसन्धिः C. अनानासिकसन्धिः D. पूर्वरूपसन्धिः 4 / 24 बालस्तत्र -अत्र अयं सन्धिः अस्ति- A. गुणसन्धिः B. पूर्वरूपसन्धिः C. यण् सन्धिः D. विसर्गसन्धिः 5 / 24 गणेशष्षष्ठः- अस्य सन्धिविभागः एवं भवति- A. गणेश + षष्ठः B. गणेशो + षष्ठः C. गणेशः + षष्ठः D. गणेशस् + षष्ठः 6 / 24 मुनिरिति -अत्र अयं सन्धिः अस्ति- A. यण् सन्धिः B. विसर्गसन्धिः C. सवर्णदीर्घसन्धिः D. वृद्धिसन्धिः 7 / 24 छात्रो धावति – अस्य सन्धिविभागः एवं भवति- A. छात्रः + धावति B. छात्रम् + धावति C. छात्रो + धावति D. छात्रस् + धावति 8 / 24 राम आगच्छति – अस्य सन्धिविभागः एवं भवति- A. रामो + आगच्छति B. रामः + आगच्छति C. राम + आगच्छति D. राम + गच्छति 9 / 24 ततश्शेते – अत्र अयं सन्धिः अस्ति- A. यण् सन्धिः B. गुणसन्धिः C. पूर्वरूपसन्धिः D. विसर्गसन्धिः 10 / 24 रामश्च – अस्य सन्धिविभागः एवं भवति- A. राम + च B. रामः + सच C. रामः + च D. राम + शच 11 / 24 मुनिरिति- अस्य सन्धिविभागः एवं भवति- A. मुनरि + ति B. मुनी + इति C. मुनिः + इति D. मुनि + इति 12 / 24 धेनुर्गच्छति- अस्य सन्धिविभागः एवं भवति- A. धेनुः+ गच्छति B. धेनु+ गच्छति C. धेनु+ र्गच्छति D. धेनुस्+ गच्छति 13 / 24 भक्तस्सेवते – अस्य सन्धिविभागः एवं भवति- A. भक्तः + सेवते B. भक्त + सेवते C. भक्तः + सेवते D. भक्तो + सेवते 14 / 24 ता गच्छन्ति – अस्य सन्धिविभागः एवं भवति- A. त + गच्छन्ति B. ताः + गच्छन्ति C. ता + गच्छन्ति D. तास् + गच्छन्ति 15 / 24 राम आगच्छति – अत्र अयं सन्धिः अस्ति- A. सवर्णदीर्घसन्धि B. सकारादेश-विसर्गसन्धिः C. रेफादेश -विसर्गसन्धिः D. विसर्गलोपः 16 / 24 ततश्शेते- अस्य सन्धिविभागः एवं भवति- A. ततो + शेते B. तत + शेते C. ततः + शेते D. ततश् + शेते 17 / 24 बाला अत्र – अस्य सन्धिविभागः एवं भवति- A. बालाः + अत्र B. बाल + अत्र C. बाला+ अत्र D. बालस् + अत्र 18 / 24 बालस्तत्र – अस्य सन्धिविभागः एवं भवति- A. बाल+स्तत्र B. बालः+अत्र C. बालाः + अत्र D. बालः+तत्र 19 / 24 रामोऽपि- अस्य सन्धिविभागः एवं भवति- A. राम + अपि B. रामा + अपि C. रामः + अपि D. राम् + अपि 20 / 24 गणेशष्षष्ठः – अत्र अयं सन्धिः अस्ति- A. यण् सन्धिः B. सवर्णदीर्घसन्धिः C. विसर्गसन्धिः D. गुणसन्धिः 21 / 24 रामश्च – अत्र अयं सन्धिः अस्ति- A. विसर्गसन्धिः B. वृद्धिसन्धिः C. पूर्वरूपसन्धिः D. यण् सन्धिः 22 / 24 ता गच्छन्ति अत्र अयं सन्धिः अस्ति- A. उकारादेश-विसर्गसन्धिः B. विसर्गलोपः C. सकारादेश-विसर्गसन्धिः D. सवर्णदीर्घसन्धिः 23 / 24 बाला अत्र – अत्र अयं सन्धिः अस्ति- A. रेफादेश -विसर्गसन्धिः B. विसर्गलोपः C. सकारादेश-विसर्गसन्धिः D. उकारादेश-विसर्गसन्धिः 24 / 24 छात्रो धावति – अत्र अयं सन्धिः अस्ति- A. सवर्णदीर्घसन्धिः B. उकारादेश-विसर्गसन्धिः C. रेफादेश -विसर्गसन्धिः D. सकारादेश-विसर्गसन्धिः Your score is The average score is 83% LinkedIn Facebook Twitter VKontakte 0% Restart quiz
Categories दशमकक्ष्यायाः रसप्रश्नाः(10th 1st language Quizzes.) Quiz-भारतीयविज्ञानम् Post author By ganeshbhat Post date June 24, 2021 5 Comments on Quiz-भारतीयविज्ञानम् /37 0 votes, 0 avg 489 Created by ganeshbhat पाठः- भारतीयविज्ञानम्(BHARATEEYA VIJNANAM) दशमकक्ष्या-प्रथमभाषा-संस्कृतम् 1 / 37 शून्यस्य योगदानं भारतीयानाम् अस्ति – अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कस्यां B. कासां C. केषां D. कस्य 2 / 37 भूमिं खगोलक्षेत्रं च एषः धरति- A. चन्द्रः B. सूर्यः C. धूमकेतुः D. राहुः 3 / 37 चेष्टया – अत्र एषा विभक्तिः अस्ति – A. प्रथमा B. तृतीया C. द्वितीया D. सप्तमी 4 / 37 ” लीलावती इति ग्रन्थे बहवः विषयाः निरूपिताः खलु ?” इतीदं वाक्यं एषा वदति- A. ध्रुवः B. शङ्करशर्मा C. अरुन्धती D. अनिरुद्धः 5 / 37 पैथागोरस् सिद्धान्तप्रतिपादकौ एतौ- A. नागार्जुनकात्यायनौ B. बोधायनभास्करौ C. बोधायनवाग्भटौ D. बोधायनकात्यायनौ 6 / 37 एषः भूमिं परितः प्रदक्षिणं करोति– A. चन्द्रः B. सूर्यः C. धूमकेतुः D. राहुः 7 / 37 एषः ग्रन्थः चतुर्विधवृक्षाणां प्रतिपादनं करोति- A. रसरत्नाकरः B. वृक्षायुर्वेदः C. लीलावती D. अष्टाङ्गसंग्रहः 8 / 37 तत् + चेष्टया = तच्चेष्टया अत्र अयं सन्धिः अस्ति- A. श्चुत्वसन्धिः B. विसर्गसन्धिः C. गुणसन्धिः D. जश्त्वसन्धिः 9 / 37 वराहमिहिरस्य ग्रन्थः अयम्- A. रसरत्नाकरः B. बृहत्संहिता C. लीलावती D. अष्टाङ्गसंग्रहः 10 / 37 भिषजः रोगनिदानं एवं जानन्ति- A. तर्जनी-मूलस्थ-धमनी-चेष्टया B. पाद-मूलस्थ-धमनी-चेष्टया C. कनिष्ठिका-मूलस्थ-धमनी-चेष्टया D. अङ्गुष्ठ-मूलस्थ-धमनी-चेष्टया 11 / 37 वृत्तिः + न = वृत्तिर्न अत्र अयं सन्धिः अस्ति- A. श्चुत्वसन्धिः B. जश्त्वसन्धिः C. गुणसन्धिः D. विसर्गसन्धिः 12 / 37 सूर्यदेवस्य अनुग्रहेणैव इदं विश्वमस्ति- अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कस्मात् B. कस्याः C. कस्य D. कया 13 / 37 ‘विज्ञानप्रदर्शिनी द्रष्टुं गच्छाम’ – इतीदं वाक्यं अस्मिन् पाठे अस्ति- A. भारतीयविज्ञानम् B. त्यागधनः C. भारतीयभावना D. विवेकोदयः 14 / 37 आकाशकायेषु आकर्षणीयः शक्तिस्वरूपः एषः- A. सूर्यः B. शनिः C. गुरुः D. शुक्रः 15 / 37 सूर्यात् + एव= सूर्यादेव -अत्र अयं सन्धिः अस्ति- A. जश्त्वसन्धिः B. गुणसन्धिः C. विसर्गसन्धिः D. श्चुत्वसन्धिः 16 / 37 चन्द्रस्य वृद्धिः अस्मिन् पक्षे भवति- A. विपक्षे B. शुक्लपक्षे C. कृष्णपक्षे D. द्वयोरपि पक्षयोः 17 / 37 एतेषु शुद्धं वाक्यम्- A. चन्द्रः भूम्या परितः प्रदक्षिणं करोति। B. चन्द्रः भूमेः परितः प्रदक्षिणं करोति। C. चन्द्रः भूमिं परितः प्रदक्षिणं करोति। D. चन्द्रः भूमौ परितः प्रदक्षिणं करोति। 18 / 37 एतेषु शुद्धं वाक्यम्- A. स्वस्ति अस्तु भवन्तः B. स्वस्ति अस्तु भवद्भ्यः। C. स्वस्ति अस्तु भवान्। D. स्वस्ति अस्तु भवताम्। 19 / 37 रोगनिदानं धमन्याः चेष्टया जानन्ति अस्मिन् वाक्ये रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदम्- A. कस्य B. कस्याः C. कं D. कया 20 / 37 ये सह पुष्पैः फलन्ति ते- A. द्रुमाः B. लताः C. गुल्माः D. वनस्पतयः 21 / 37 योजानानां सहस्रे द्वे द्वे शते द्वे च योजने । एकेन निमिषार्धेन क्रममाण नमोस्तु ते ॥ इति श्लोकानुसारं सूर्यस्य प्रकाशः निमिषार्धेन एतावत् दूरं क्रमते- A. २२०२ B. २०२२ C. २०२० D. २१२२ 22 / 37 याः प्रतानैः प्रसरन्ति ताः- A. लताः B. गुल्माः C. द्रुमाः D. वनस्पतयः 23 / 37 वृद्धिः – अस्य विरुद्धपदम् – A. क्षयः B. अक्षयः C. अभिवृद्धिः D. सुवृद्धिः 24 / 37 ‘’विज्ञानप्रदर्शिनी द्रष्टुं गच्छाम’’ इतीदं वाक्यं एषः वदति- A. अरुन्धती B. शङ्करशर्मा C. अनिरुद्धः D. ध्रुवः 25 / 37 नागार्जुनस्य ग्रन्थः अयम्- A. लीलावती B. रसरत्नाकरः C. बृहत्संहिता D. अष्टाङ्गसंग्रहः 26 / 37 भास्कराचार्यस्य ग्रन्थः अयम्- A. रसरत्नाकरः B. लीलावती C. बृहत्संहिता D. अष्टाङ्गसंग्रहः 27 / 37 विज्ञानप्रदर्शिनी अनया संस्थया आयोजिता आसीत्- A. ज्ञानभारत्या B. सत्यभारत्या C. संस्कृतभरत्या D. सेवाभारत्या 28 / 37 नागार्जुनः रसरत्नाकरग्रन्थे एतद्विषयं प्रतिपादितवान्- A. संस्कृतम् B. लोहमिश्रणक्रमम् C. अलोहमिश्रणक्रमम् D. गणितम् 29 / 37 स्मृतः- अस्य विरुद्धपदम् – A. विस्मृतः B. अविस्मरणम् C. स्मरणम् D. न स्मृतः 30 / 37 सर्वोऽपि जीवराशिः एतस्मात् बलं प्राप्नोति- A. गुरोः B. सूर्यात् C. चन्द्रात् D. देवात् 31 / 37 एतेषु शुद्धं वाक्यम्- A. भवन्तः सर्वे अत्र आगच्छ। B. भवन्तः सर्वे अत्र आगच्छत। C. भवन्तः सर्वे अत्र आगच्छतु। D. भवन्तः सर्वे अत्र आगच्छन्तु। 32 / 37 ये विना पुष्पं फलन्ति ते- A. लताः B. द्रुमाः C. वनस्पतयः D. गुल्माः 33 / 37 कृष्णः – अस्य विरुद्धपदम् – A. अशुक्लः B. रक्तः C. नीलः D. श्वेतः 34 / 37 बहुस्तम्भाः विटपिनः च एवं कथ्यन्ते- A. लताः B. गुल्माः C. वनस्पतयः D. द्रुमाः 35 / 37 वाग्भटस्य कृतिः इयम्- A. लीलावती B. बृहत्संहिता C. अष्टाङ्गसंग्रहः D. रसरत्नाकरः 36 / 37 शरीरिणः- अत्र एषा विभक्तिः अस्ति – A. तृतीया B. षष्ठी C. सप्तमी D. चतुर्थी 37 / 37 मित्राणि – अत्र एषा विभक्तिः अस्ति – A. प्रथमा B. सप्तमी C. तृतीया D. चतुर्थी Your score is The average score is 63% LinkedIn Facebook Twitter VKontakte Restart quiz