Categories दशमकक्ष्यायाः रसप्रश्नाः(10th 1st language Quizzes.) FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು) Post author By ganeshbhat Post date January 23, 2022 9 Comments on FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು) 0% 0 votes, 0 avg 271 Created by ganeshbhat समीचीनम् उत्तरं चित्वा क्रमाक्षरेण सह लिखत दशमकक्ष्या-प्रथमभाषा-संस्कृतम् 1 / 82 सुखदा - अस्य पदस्य विरुद्धार्थकपदं चिनुत । A. एकदा B. दु:खदा C. सुखम् D. खदा 2 / 82 स्मृतः- अस्य विरुद्धपदम् - A. स्मरणम् B. न स्मृतः C. अविस्मरणम् D. विस्मृतः 3 / 82 स्वाधीनः - अस्य विरुद्धपदम् - A. पराधीनः B. अधीनः C. न अधीनः D. अनधीनः 4 / 82 क्रि.श २००९ तमे वर्षे डा॥ सत्यव्रतशास्त्रिमहोदयः ज्ञानपीठप्रशस्त्या पुरस्कृतः - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम् A. कथं B. कदा C. के D. केन 5 / 82 दधीचिना स्वदेहः इन्द्राय अर्पितः।-अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कया B. कस्मै C. कस्याः D. कस्य 6 / 82 वयम् - अत्र एषा विभक्तिः अस्ति - A. सप्तमी B. प्रथमा C. तृतीया D. द्वितीया 7 / 82 नायिकाम्- अत्र एषा विभक्तिः अस्ति - A. पञ्चमी B. द्वितीया C. षष्ठी D. तृतीया 8 / 82 राजा अस्य अन्यलिङ्गपदम् - A. राज्ञी B. नृपः C. सेविका D. राणी 9 / 82 'राजकुमारः: अस्य पदस्य अन्यलिङ्गरूपं भवति । A. राजकुमारी B. राजकुमारा C. राजकुमाराः D. महाराजः 10 / 82 नद्यः समुद्रे अस्तं गच्छन्ति अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कः B. कदा C. किम् D. काः 11 / 82 भविष्यति – अत्र एषः लकारः अस्ति- A. लङ् B. लोट् C. लृट् D. लिट् 12 / 82 वक्ष्यामि – अत्र एषः लकारः अस्ति- A. लङ् B. लिट् C. लृट् D. लोट् 13 / 82 15. 'विद्वान्' अस्य पदस्य अन्यलिङ्गरूपं भवति । A. विद्वानी B. विदूषि C. विदुषी D. विद्वांसः 14 / 82 दुर्लभम् - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. सुदुर्लभम् B. सुलभम् C. दुस्साध्यम् D. सबलम् 15 / 82 शिष्टः - अस्य विरुद्धपदम् - A. मित्रम् B. शत्रुः C. दुष्टः D. विशिश्टः 16 / 82 वृद्धिः - अस्य विरुद्धपदम् - A. अभिवृद्धिः B. अक्षयः C. सुवृद्धिः D. क्षयः 17 / 82 ‘विपिनम्’ अस्य समानार्थकपदम् A. जलम् B. फलम् C. वनम् D. आपणम् 18 / 82 बभूवुः - अत्र एषः लकारः अस्ति- A. लङ् B. लट् C. लोट् D. लिट् 19 / 82 विलम्ब: - अस्य पदस्य विरुद्धार्थकपदं चिनुत । A. D. अम्बा B. B. लम्ब: C. C. अविलम्ब: D. A. नलम्ब: 20 / 82 ‘क्षितिपालः’- अस्य समानार्थकपदम् A. पोषकः B. रामः C. भूमिः D. राजा 21 / 82 भाषायाम् - अत्र एषा विभक्तिः अस्ति - A. प्रथमा B. सप्तमी C. चतुर्थी D. षष्ठी 22 / 82 हानिः - अत्र एषा विभक्तिः अस्ति - A. पञ्चमी B. तृतीया C. द्वितीया D. प्रथमा 23 / 82 शिशुः इत्येतस्य पर्यायपदम्- A. बालिका B. बालकः C. अर्कः D. अर्भकः 24 / 82 सुरः -अस्य विरुद्धपदम् - A. देवः B. असुरः C. वृत्रः D. नरः 25 / 82 प्रावर्तत - अत्र एषः लकारः अस्ति- A. लट् B. लङ् C. लृट् D. लिट् 26 / 82 उद्यमे - अत्र एषा विभक्तिः अस्ति - A. चतुर्थी B. सप्तमी C. द्वितीया D. प्रथमा 27 / 82 आत्मानम् - अत्र एषा विभक्तिः अस्ति- A. तृतीया B. षष्ठी C. चतुर्थी D. द्वितीया 28 / 82 उपनिषदा - अत्र एषा विभक्तिः अस्ति- A. चतुर्थी B. तृतीया C. द्वितीया D. प्रथमा 29 / 82 आज्ञापयति- अत्र एषः लकारः अस्ति- A. लोट् B. लट् C. लिट् D. लृट् 30 / 82 जगत्याम् -अत्र एषा विभक्तिः अस्ति- A. तृतीया B. षष्ठी C. चतुर्थी D. सप्तमी 31 / 82 रोगनिदानं धमन्याः चेष्टया जानन्ति अस्मिन् वाक्ये रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदम्- A. कस्याः B. कं C. कस्य D. कया 32 / 82 कुमतिः - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. सुमतिः B. सन्मति C. दुर्मतिः D. सम्मतिः 33 / 82 चेष्टया - अत्र एषा विभक्तिः अस्ति - A. सप्तमी B. द्वितीया C. तृतीया D. प्रथमा 34 / 82 अवर्णयत् – अत्र एषः लकारः अस्ति- A. लिङ् B. लोट् C. लङ् D. लिट् 35 / 82 मधुरम् - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. लवणम् B. कटुः C. शीतम् D. उष्णम् 36 / 82 तव - अत्र एषा विभक्तिः अस्ति - A. द्वितीया B. सप्तमी C. चतुर्थी D. षष्ठी 37 / 82 'पत्नी' अस्य पदस्य अन्यलिङ्गरूपं भवति । A. भार्या B. गृहिणी C. पतिः D. पुत्री 38 / 82 उपनिषदः शतशः सन्ति । अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति- A. कियत् B. कति C. कः D. केन 39 / 82 शूर: - अस्य पदस्य विरुद्धार्थकपदं चिनुत । A. C. तस्कर: B. A. धीर: C. B. भीरु: D. D. वीर: 40 / 82 डा॥ सत्यव्रतशास्त्रिमहोदयः स्वजीवनमेव संस्कृताय आर्पयत्। - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. किमर्थं B. कस्मै C. किं D. कं 41 / 82 शरीरिणः- अत्र एषा विभक्तिः अस्ति - A. षष्ठी B. तृतीया C. चतुर्थी D. सप्तमी 42 / 82 दृश्यते – अत्र एषः लकारः अस्ति- A. लट् B. लोट् C. लिट् D. लङ् 43 / 82 ‘दिवाकरः’- अस्य समानार्थकपदम् A. आकरः B. .मधुकरः C. दिवा D. सूर्यः 44 / 82 वारिवाहः -इत्यस्य समानार्थकपदम् एतत्- A. नदी B. सरः C. समुद्रः D. मेघः 45 / 82 राजन् - अत्र एषा विभक्तिः अस्ति - A. सम्बोधनप्रथमा B. चतुर्थी C. षष्ठी D. द्वितीया 46 / 82 ययौ - अत्र एषः लकारः अस्ति- A. लिट् B. लोट् C. लृट् D. लङ् 47 / 82 अघम् - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. अस्त्रम् B. पापम् C. मेघः D. अनघम् 48 / 82 अनामय: - अस्य पदस्य विरुद्धार्थकपदम् A. A. नमय: B. C. अमानय: C. D. आमय: D. B. नियम: 49 / 82 त्वं त्यक्तेन भुञ्जीथाः । अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति- A. कथं B. कया C. कस्याः D. केन 50 / 82 अनलः इत्यस्य समानार्थकपदम् एतत्- A. अग्निः B. वायुः C. नीलः D. वनम् 51 / 82 क्रियते – अत्र एषः लकारः अस्ति- A. लॄट् B. लट् C. लिट् D. लोट् 52 / 82 संस्कृतकविषु डा॥ सत्यव्रतशास्त्री - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. कया B. कः C. कस्याः D. कस्य 53 / 82 'महोदया' अस्य पदस्य अन्यलिङ्गरूपं भवति । A. महोदयः B. महोदयौ C. महोदयस्य D. महोदयम् 54 / 82 कस्य -अत्र एषा विभक्तिः अस्ति - A. षष्ठी B. सप्तमी C. तृतीया D. चतुर्थी 55 / 82 भाग्यानि काले फलन्ति - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. के B. कदा C. कथं D. केन 56 / 82 द्वेषः - अस्य विरुद्धपदम् A. प्रीतिः B. विद्वेषः C. विनोदः D. वैरम् 57 / 82 सफलम्- अस्य विरुद्धपदम् - A. फलम् B. निष्फलम् C. सुफलम् D. विफलम् 58 / 82 मित्राणि - अत्र एषा विभक्तिः अस्ति - A. सप्तमी B. प्रथमा C. चतुर्थी D. तृतीया 59 / 82 धर्मः नरस्य वृत्तं जानाति - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. कया B. कं C. कस्याः D. कस्य 60 / 82 वृत्रासुरः जनान् पीडयति स्म । -अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कति B. कः C. केन D. के 61 / 82 अन्तः - अस्य विरुद्धपदम् A. अधः B. अनादिः C. उपरि D. बहिः 62 / 82 चरः - अस्य विरुद्धपदम् - A. अचरः B. सञ्चारः C. विचारः D. अचलः 63 / 82 शून्यस्य योगदानं भारतीयानाम् अस्ति - अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कस्य B. केषां C. कासां D. कस्यां 64 / 82 बालः अस्य अन्यलिङ्गपदम् A. बालिका B. बालकः C. बाला D. बालाः 65 / 82 देवदानवयोः घोरं युद्धं प्रावर्तत।-अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति- A. कथम् B. कम् C. कीदृशं D. कीदृशी 66 / 82 सतां सङ्ग कुमतिं दूरीकरोति - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. कं B. किमर्थं C. किं D. कां 67 / 82 आपः - इत्यस्य समानार्थकपदम् एतत्- A. तेजः B. पृथिवी C. पापम् D. जलम् 68 / 82 रक्ष - अत्र एषः लकारः अस्ति- A. लट् B. लङ् C. लोट् D. लृट् 69 / 82 कृष्णः - अस्य विरुद्धपदम् - A. नीलः B. रक्तः C. श्वेतः D. अशुक्लः 70 / 82 भास्करः इत्येतस्य पर्यायपदम्- A. चन्द्रः B. सूर्यः C. दीपः D. ज्योतिः 71 / 82 दीयताम् - अत्र एषः लकारः अस्ति- A. लोट् B. लिट् C. लट् D. लृट् 72 / 82 योगी अस्य अन्यलिङ्गपदम् A. योगिन्यः B. योगिनी C. योगिका D. योगः 73 / 82 सूर्यदेवस्य अनुग्रहेणैव इदं विश्वमस्ति- अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कस्य B. कया C. कस्मात् D. कस्याः 74 / 82 पुत्रः अस्य अन्यलिङ्गपदम् A. आत्मजः B. सुता C. सुतः D. पुत्री 75 / 82 मनीषी- इत्यस्य समानार्थकपदम् एतत्- A. मतिः B. विद्या C. मनः D. प्राज्ञः 76 / 82 ‘दशास्यः’ इत्यस्य पर्यायपदम् A. राजा B. रावणः C. दशरथः D. दश 77 / 82 प्लवते इत्येतस्य पर्यायपदम्- A. वन्दते B. पठति C. उड्डयते D. एधते 78 / 82 जनकः इत्येतस्य पर्यायपदम्- A. जननी B. जननम् C. सुतः D. पिता 79 / 82 प्रकाशः- अस्य विरुद्धपदम् - A. ज्योतिः B. प्रदीपः C. कान्तिः D. तमः 80 / 82 वभासे - अत्र एषः लकारः अस्ति- A. लोट् B. लङ् C. लृट् D. लिट् 81 / 82 भारते - अत्र एषा विभक्तिः अस्ति - A. प्रथमा B. सप्तमी C. तृतीया D. द्वितीया 82 / 82 भार्या इत्येतस्य पर्यायपदम्- A. भर्ता B. पतिः C. पत्नी D. सेवकः Your score is LinkedIn Facebook Twitter VKontakte Restart quiz ← उपनिषद्वचनम् 9 replies on “FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು)” Good it will be helpful for me Good ಛಾತ್ರಾಣಾಮ್ ಅಭ್ಯಾಸಾರ್ಥಂ ಬಹೂಪಯೋಗಿ ಆಸ್ತಿ ಏತತ್. ಧನ್ಯವಾದಾ: धन्यवादाः Training Good Nice बहु समीचीनम् अस्ति। धन्यवादाः Leave a Reply to Gayathri MS Cancel replyYour email address will not be published. Required fields are marked *Comment Name * Email * Website Save my name, email, and website in this browser for the next time I comment.
9 replies on “FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು)”
Good
it will be helpful for me
Good
ಛಾತ್ರಾಣಾಮ್ ಅಭ್ಯಾಸಾರ್ಥಂ ಬಹೂಪಯೋಗಿ ಆಸ್ತಿ ಏತತ್. ಧನ್ಯವಾದಾ:
धन्यवादाः
Training
Good
Nice
बहु समीचीनम् अस्ति। धन्यवादाः