Categories दशमकक्ष्यायाः रसप्रश्नाः(10th 1st language Quizzes.) FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು) Post author By ganeshbhat Post date January 23, 2022 9 Comments on FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು) 0% 0 votes, 0 avg 271 Created by ganeshbhat समीचीनम् उत्तरं चित्वा क्रमाक्षरेण सह लिखत दशमकक्ष्या-प्रथमभाषा-संस्कृतम् 1 / 82 भाग्यानि काले फलन्ति - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. कथं B. कदा C. केन D. के 2 / 82 स्मृतः- अस्य विरुद्धपदम् - A. न स्मृतः B. विस्मृतः C. स्मरणम् D. अविस्मरणम् 3 / 82 वृत्रासुरः जनान् पीडयति स्म । -अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. केन B. कः C. कति D. के 4 / 82 वभासे - अत्र एषः लकारः अस्ति- A. लृट् B. लङ् C. लोट् D. लिट् 5 / 82 चेष्टया - अत्र एषा विभक्तिः अस्ति - A. द्वितीया B. सप्तमी C. प्रथमा D. तृतीया 6 / 82 राजन् - अत्र एषा विभक्तिः अस्ति - A. सम्बोधनप्रथमा B. द्वितीया C. चतुर्थी D. षष्ठी 7 / 82 रोगनिदानं धमन्याः चेष्टया जानन्ति अस्मिन् वाक्ये रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदम्- A. कं B. कस्याः C. कया D. कस्य 8 / 82 नद्यः समुद्रे अस्तं गच्छन्ति अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कः B. किम् C. काः D. कदा 9 / 82 कृष्णः - अस्य विरुद्धपदम् - A. रक्तः B. श्वेतः C. अशुक्लः D. नीलः 10 / 82 संस्कृतकविषु डा॥ सत्यव्रतशास्त्री - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. कस्याः B. कः C. कया D. कस्य 11 / 82 भार्या इत्येतस्य पर्यायपदम्- A. पतिः B. भर्ता C. पत्नी D. सेवकः 12 / 82 प्लवते इत्येतस्य पर्यायपदम्- A. एधते B. उड्डयते C. वन्दते D. पठति 13 / 82 बालः अस्य अन्यलिङ्गपदम् A. बालकः B. बालाः C. बालिका D. बाला 14 / 82 वयम् - अत्र एषा विभक्तिः अस्ति - A. द्वितीया B. तृतीया C. सप्तमी D. प्रथमा 15 / 82 सुखदा - अस्य पदस्य विरुद्धार्थकपदं चिनुत । A. खदा B. एकदा C. दु:खदा D. सुखम् 16 / 82 पुत्रः अस्य अन्यलिङ्गपदम् A. आत्मजः B. पुत्री C. सुतः D. सुता 17 / 82 सुरः -अस्य विरुद्धपदम् - A. देवः B. नरः C. असुरः D. वृत्रः 18 / 82 भाषायाम् - अत्र एषा विभक्तिः अस्ति - A. सप्तमी B. चतुर्थी C. षष्ठी D. प्रथमा 19 / 82 ययौ - अत्र एषः लकारः अस्ति- A. लङ् B. लृट् C. लोट् D. लिट् 20 / 82 डा॥ सत्यव्रतशास्त्रिमहोदयः स्वजीवनमेव संस्कृताय आर्पयत्। - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. किमर्थं B. कस्मै C. कं D. किं 21 / 82 ‘दशास्यः’ इत्यस्य पर्यायपदम् A. दश B. दशरथः C. राजा D. रावणः 22 / 82 मनीषी- इत्यस्य समानार्थकपदम् एतत्- A. मनः B. विद्या C. मतिः D. प्राज्ञः 23 / 82 'राजकुमारः: अस्य पदस्य अन्यलिङ्गरूपं भवति । A. महाराजः B. राजकुमाराः C. राजकुमारा D. राजकुमारी 24 / 82 देवदानवयोः घोरं युद्धं प्रावर्तत।-अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति- A. कथम् B. कीदृशं C. कम् D. कीदृशी 25 / 82 'महोदया' अस्य पदस्य अन्यलिङ्गरूपं भवति । A. महोदयम् B. महोदयौ C. महोदयस्य D. महोदयः 26 / 82 वृद्धिः - अस्य विरुद्धपदम् - A. क्षयः B. अक्षयः C. सुवृद्धिः D. अभिवृद्धिः 27 / 82 कुमतिः - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. सुमतिः B. सम्मतिः C. दुर्मतिः D. सन्मति 28 / 82 शरीरिणः- अत्र एषा विभक्तिः अस्ति - A. षष्ठी B. चतुर्थी C. सप्तमी D. तृतीया 29 / 82 प्रकाशः- अस्य विरुद्धपदम् - A. कान्तिः B. तमः C. प्रदीपः D. ज्योतिः 30 / 82 भविष्यति – अत्र एषः लकारः अस्ति- A. लोट् B. लङ् C. लिट् D. लृट् 31 / 82 विलम्ब: - अस्य पदस्य विरुद्धार्थकपदं चिनुत । A. A. नलम्ब: B. C. अविलम्ब: C. D. अम्बा D. B. लम्ब: 32 / 82 प्रावर्तत - अत्र एषः लकारः अस्ति- A. लृट् B. लट् C. लङ् D. लिट् 33 / 82 वारिवाहः -इत्यस्य समानार्थकपदम् एतत्- A. मेघः B. नदी C. सरः D. समुद्रः 34 / 82 15. 'विद्वान्' अस्य पदस्य अन्यलिङ्गरूपं भवति । A. विद्वांसः B. विदुषी C. विदूषि D. विद्वानी 35 / 82 चरः - अस्य विरुद्धपदम् - A. अचरः B. अचलः C. सञ्चारः D. विचारः 36 / 82 जगत्याम् -अत्र एषा विभक्तिः अस्ति- A. तृतीया B. चतुर्थी C. सप्तमी D. षष्ठी 37 / 82 आत्मानम् - अत्र एषा विभक्तिः अस्ति- A. षष्ठी B. चतुर्थी C. तृतीया D. द्वितीया 38 / 82 रक्ष - अत्र एषः लकारः अस्ति- A. लृट् B. लोट् C. लङ् D. लट् 39 / 82 स्वाधीनः - अस्य विरुद्धपदम् - A. अधीनः B. न अधीनः C. अनधीनः D. पराधीनः 40 / 82 अनलः इत्यस्य समानार्थकपदम् एतत्- A. नीलः B. अग्निः C. वायुः D. वनम् 41 / 82 दधीचिना स्वदेहः इन्द्राय अर्पितः।-अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कस्य B. कया C. कस्याः D. कस्मै 42 / 82 उद्यमे - अत्र एषा विभक्तिः अस्ति - A. सप्तमी B. द्वितीया C. चतुर्थी D. प्रथमा 43 / 82 दीयताम् - अत्र एषः लकारः अस्ति- A. लोट् B. लृट् C. लिट् D. लट् 44 / 82 आज्ञापयति- अत्र एषः लकारः अस्ति- A. लिट् B. लोट् C. लृट् D. लट् 45 / 82 धर्मः नरस्य वृत्तं जानाति - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. कस्य B. कया C. कस्याः D. कं 46 / 82 अनामय: - अस्य पदस्य विरुद्धार्थकपदम् A. C. अमानय: B. D. आमय: C. B. नियम: D. A. नमय: 47 / 82 अन्तः - अस्य विरुद्धपदम् A. अनादिः B. उपरि C. बहिः D. अधः 48 / 82 बभूवुः - अत्र एषः लकारः अस्ति- A. लोट् B. लट् C. लङ् D. लिट् 49 / 82 'पत्नी' अस्य पदस्य अन्यलिङ्गरूपं भवति । A. पुत्री B. भार्या C. पतिः D. गृहिणी 50 / 82 मित्राणि - अत्र एषा विभक्तिः अस्ति - A. चतुर्थी B. सप्तमी C. प्रथमा D. तृतीया 51 / 82 शिशुः इत्येतस्य पर्यायपदम्- A. अर्भकः B. बालकः C. अर्कः D. बालिका 52 / 82 भास्करः इत्येतस्य पर्यायपदम्- A. ज्योतिः B. चन्द्रः C. सूर्यः D. दीपः 53 / 82 क्रियते – अत्र एषः लकारः अस्ति- A. लट् B. लिट् C. लोट् D. लॄट् 54 / 82 आपः - इत्यस्य समानार्थकपदम् एतत्- A. जलम् B. पापम् C. तेजः D. पृथिवी 55 / 82 नायिकाम्- अत्र एषा विभक्तिः अस्ति - A. पञ्चमी B. षष्ठी C. द्वितीया D. तृतीया 56 / 82 कस्य -अत्र एषा विभक्तिः अस्ति - A. तृतीया B. चतुर्थी C. षष्ठी D. सप्तमी 57 / 82 शूर: - अस्य पदस्य विरुद्धार्थकपदं चिनुत । A. A. धीर: B. C. तस्कर: C. D. वीर: D. B. भीरु: 58 / 82 ‘दिवाकरः’- अस्य समानार्थकपदम् A. सूर्यः B. आकरः C. .मधुकरः D. दिवा 59 / 82 क्रि.श २००९ तमे वर्षे डा॥ सत्यव्रतशास्त्रिमहोदयः ज्ञानपीठप्रशस्त्या पुरस्कृतः - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम् A. कदा B. के C. केन D. कथं 60 / 82 द्वेषः - अस्य विरुद्धपदम् A. विद्वेषः B. प्रीतिः C. विनोदः D. वैरम् 61 / 82 अवर्णयत् – अत्र एषः लकारः अस्ति- A. लङ् B. लिट् C. लिङ् D. लोट् 62 / 82 सूर्यदेवस्य अनुग्रहेणैव इदं विश्वमस्ति- अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कस्मात् B. कस्य C. कस्याः D. कया 63 / 82 ‘क्षितिपालः’- अस्य समानार्थकपदम् A. रामः B. भूमिः C. पोषकः D. राजा 64 / 82 सतां सङ्ग कुमतिं दूरीकरोति - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. किं B. किमर्थं C. कं D. कां 65 / 82 दुर्लभम् - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. सुदुर्लभम् B. सुलभम् C. दुस्साध्यम् D. सबलम् 66 / 82 अघम् - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. अस्त्रम् B. मेघः C. पापम् D. अनघम् 67 / 82 शिष्टः - अस्य विरुद्धपदम् - A. दुष्टः B. शत्रुः C. मित्रम् D. विशिश्टः 68 / 82 सफलम्- अस्य विरुद्धपदम् - A. सुफलम् B. फलम् C. निष्फलम् D. विफलम् 69 / 82 राजा अस्य अन्यलिङ्गपदम् - A. राणी B. सेविका C. राज्ञी D. नृपः 70 / 82 वक्ष्यामि – अत्र एषः लकारः अस्ति- A. लोट् B. लङ् C. लिट् D. लृट् 71 / 82 मधुरम् - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. कटुः B. लवणम् C. शीतम् D. उष्णम् 72 / 82 उपनिषदः शतशः सन्ति । अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति- A. कियत् B. कति C. कः D. केन 73 / 82 त्वं त्यक्तेन भुञ्जीथाः । अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति- A. कया B. केन C. कस्याः D. कथं 74 / 82 जनकः इत्येतस्य पर्यायपदम्- A. जननम् B. जननी C. पिता D. सुतः 75 / 82 शून्यस्य योगदानं भारतीयानाम् अस्ति - अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कस्यां B. कासां C. केषां D. कस्य 76 / 82 योगी अस्य अन्यलिङ्गपदम् A. योगः B. योगिन्यः C. योगिनी D. योगिका 77 / 82 भारते - अत्र एषा विभक्तिः अस्ति - A. प्रथमा B. सप्तमी C. तृतीया D. द्वितीया 78 / 82 तव - अत्र एषा विभक्तिः अस्ति - A. चतुर्थी B. द्वितीया C. सप्तमी D. षष्ठी 79 / 82 ‘विपिनम्’ अस्य समानार्थकपदम् A. फलम् B. आपणम् C. जलम् D. वनम् 80 / 82 दृश्यते – अत्र एषः लकारः अस्ति- A. लट् B. लोट् C. लङ् D. लिट् 81 / 82 उपनिषदा - अत्र एषा विभक्तिः अस्ति- A. चतुर्थी B. प्रथमा C. तृतीया D. द्वितीया 82 / 82 हानिः - अत्र एषा विभक्तिः अस्ति - A. पञ्चमी B. द्वितीया C. तृतीया D. प्रथमा Your score is LinkedIn Facebook Twitter VKontakte Restart quiz ← उपनिषद्वचनम् 9 replies on “FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು)” Good it will be helpful for me Good ಛಾತ್ರಾಣಾಮ್ ಅಭ್ಯಾಸಾರ್ಥಂ ಬಹೂಪಯೋಗಿ ಆಸ್ತಿ ಏತತ್. ಧನ್ಯವಾದಾ: धन्यवादाः Training Good Nice बहु समीचीनम् अस्ति। धन्यवादाः Leave a Reply to Sufiya Cancel replyYour email address will not be published. Required fields are marked *Comment Name * Email * Website Save my name, email, and website in this browser for the next time I comment.
9 replies on “FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು)”
Good
it will be helpful for me
Good
ಛಾತ್ರಾಣಾಮ್ ಅಭ್ಯಾಸಾರ್ಥಂ ಬಹೂಪಯೋಗಿ ಆಸ್ತಿ ಏತತ್. ಧನ್ಯವಾದಾ:
धन्यवादाः
Training
Good
Nice
बहु समीचीनम् अस्ति। धन्यवादाः