Categories दशमकक्ष्यायाः रसप्रश्नाः(10th 1st language Quizzes.) FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು) Post author By ganeshbhat Post date January 23, 2022 9 Comments on FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು) 0% 0 votes, 0 avg 271 Created by ganeshbhat समीचीनम् उत्तरं चित्वा क्रमाक्षरेण सह लिखत दशमकक्ष्या-प्रथमभाषा-संस्कृतम् 1 / 82 चेष्टया - अत्र एषा विभक्तिः अस्ति - A. प्रथमा B. द्वितीया C. सप्तमी D. तृतीया 2 / 82 पुत्रः अस्य अन्यलिङ्गपदम् A. पुत्री B. सुता C. सुतः D. आत्मजः 3 / 82 दधीचिना स्वदेहः इन्द्राय अर्पितः।-अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कस्य B. कया C. कस्याः D. कस्मै 4 / 82 वभासे - अत्र एषः लकारः अस्ति- A. लङ् B. लोट् C. लिट् D. लृट् 5 / 82 ‘दशास्यः’ इत्यस्य पर्यायपदम् A. रावणः B. दशरथः C. दश D. राजा 6 / 82 डा॥ सत्यव्रतशास्त्रिमहोदयः स्वजीवनमेव संस्कृताय आर्पयत्। - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. कं B. किं C. किमर्थं D. कस्मै 7 / 82 धर्मः नरस्य वृत्तं जानाति - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. कं B. कस्य C. कया D. कस्याः 8 / 82 ‘दिवाकरः’- अस्य समानार्थकपदम् A. सूर्यः B. .मधुकरः C. दिवा D. आकरः 9 / 82 जगत्याम् -अत्र एषा विभक्तिः अस्ति- A. तृतीया B. सप्तमी C. चतुर्थी D. षष्ठी 10 / 82 रक्ष - अत्र एषः लकारः अस्ति- A. लृट् B. लोट् C. लट् D. लङ् 11 / 82 कुमतिः - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. सुमतिः B. दुर्मतिः C. सन्मति D. सम्मतिः 12 / 82 आत्मानम् - अत्र एषा विभक्तिः अस्ति- A. चतुर्थी B. द्वितीया C. षष्ठी D. तृतीया 13 / 82 ययौ - अत्र एषः लकारः अस्ति- A. लोट् B. लिट् C. लृट् D. लङ् 14 / 82 वारिवाहः -इत्यस्य समानार्थकपदम् एतत्- A. सरः B. समुद्रः C. नदी D. मेघः 15 / 82 बालः अस्य अन्यलिङ्गपदम् A. बालाः B. बालिका C. बाला D. बालकः 16 / 82 स्मृतः- अस्य विरुद्धपदम् - A. विस्मृतः B. स्मरणम् C. न स्मृतः D. अविस्मरणम् 17 / 82 आपः - इत्यस्य समानार्थकपदम् एतत्- A. पापम् B. जलम् C. तेजः D. पृथिवी 18 / 82 प्लवते इत्येतस्य पर्यायपदम्- A. वन्दते B. एधते C. पठति D. उड्डयते 19 / 82 चरः - अस्य विरुद्धपदम् - A. सञ्चारः B. विचारः C. अचलः D. अचरः 20 / 82 दीयताम् - अत्र एषः लकारः अस्ति- A. लिट् B. लोट् C. लट् D. लृट् 21 / 82 कृष्णः - अस्य विरुद्धपदम् - A. रक्तः B. नीलः C. श्वेतः D. अशुक्लः 22 / 82 विलम्ब: - अस्य पदस्य विरुद्धार्थकपदं चिनुत । A. A. नलम्ब: B. C. अविलम्ब: C. D. अम्बा D. B. लम्ब: 23 / 82 भारते - अत्र एषा विभक्तिः अस्ति - A. प्रथमा B. द्वितीया C. तृतीया D. सप्तमी 24 / 82 शूर: - अस्य पदस्य विरुद्धार्थकपदं चिनुत । A. C. तस्कर: B. B. भीरु: C. D. वीर: D. A. धीर: 25 / 82 आज्ञापयति- अत्र एषः लकारः अस्ति- A. लृट् B. लोट् C. लिट् D. लट् 26 / 82 वयम् - अत्र एषा विभक्तिः अस्ति - A. प्रथमा B. सप्तमी C. तृतीया D. द्वितीया 27 / 82 'महोदया' अस्य पदस्य अन्यलिङ्गरूपं भवति । A. महोदयम् B. महोदयः C. महोदयस्य D. महोदयौ 28 / 82 सुरः -अस्य विरुद्धपदम् - A. असुरः B. वृत्रः C. नरः D. देवः 29 / 82 नायिकाम्- अत्र एषा विभक्तिः अस्ति - A. षष्ठी B. द्वितीया C. तृतीया D. पञ्चमी 30 / 82 मधुरम् - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. उष्णम् B. शीतम् C. लवणम् D. कटुः 31 / 82 प्रावर्तत - अत्र एषः लकारः अस्ति- A. लङ् B. लट् C. लिट् D. लृट् 32 / 82 सतां सङ्ग कुमतिं दूरीकरोति - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. किमर्थं B. कं C. किं D. कां 33 / 82 तव - अत्र एषा विभक्तिः अस्ति - A. षष्ठी B. द्वितीया C. चतुर्थी D. सप्तमी 34 / 82 शरीरिणः- अत्र एषा विभक्तिः अस्ति - A. चतुर्थी B. सप्तमी C. तृतीया D. षष्ठी 35 / 82 सूर्यदेवस्य अनुग्रहेणैव इदं विश्वमस्ति- अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कस्याः B. कस्य C. कया D. कस्मात् 36 / 82 दुर्लभम् - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. सुदुर्लभम् B. दुस्साध्यम् C. सुलभम् D. सबलम् 37 / 82 उपनिषदः शतशः सन्ति । अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति- A. कति B. कः C. कियत् D. केन 38 / 82 संस्कृतकविषु डा॥ सत्यव्रतशास्त्री - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. कस्य B. कया C. कः D. कस्याः 39 / 82 योगी अस्य अन्यलिङ्गपदम् A. योगिन्यः B. योगः C. योगिका D. योगिनी 40 / 82 भाग्यानि काले फलन्ति - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. केन B. के C. कथं D. कदा 41 / 82 भास्करः इत्येतस्य पर्यायपदम्- A. सूर्यः B. दीपः C. चन्द्रः D. ज्योतिः 42 / 82 हानिः - अत्र एषा विभक्तिः अस्ति - A. प्रथमा B. तृतीया C. द्वितीया D. पञ्चमी 43 / 82 मित्राणि - अत्र एषा विभक्तिः अस्ति - A. तृतीया B. सप्तमी C. प्रथमा D. चतुर्थी 44 / 82 क्रि.श २००९ तमे वर्षे डा॥ सत्यव्रतशास्त्रिमहोदयः ज्ञानपीठप्रशस्त्या पुरस्कृतः - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम् A. के B. केन C. कथं D. कदा 45 / 82 अनलः इत्यस्य समानार्थकपदम् एतत्- A. नीलः B. वायुः C. अग्निः D. वनम् 46 / 82 बभूवुः - अत्र एषः लकारः अस्ति- A. लोट् B. लङ् C. लिट् D. लट् 47 / 82 भविष्यति – अत्र एषः लकारः अस्ति- A. लिट् B. लङ् C. लृट् D. लोट् 48 / 82 सुखदा - अस्य पदस्य विरुद्धार्थकपदं चिनुत । A. सुखम् B. दु:खदा C. खदा D. एकदा 49 / 82 उद्यमे - अत्र एषा विभक्तिः अस्ति - A. सप्तमी B. द्वितीया C. प्रथमा D. चतुर्थी 50 / 82 15. 'विद्वान्' अस्य पदस्य अन्यलिङ्गरूपं भवति । A. विद्वांसः B. विद्वानी C. विदुषी D. विदूषि 51 / 82 कस्य -अत्र एषा विभक्तिः अस्ति - A. सप्तमी B. षष्ठी C. तृतीया D. चतुर्थी 52 / 82 अघम् - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. अनघम् B. पापम् C. अस्त्रम् D. मेघः 53 / 82 नद्यः समुद्रे अस्तं गच्छन्ति अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कदा B. किम् C. कः D. काः 54 / 82 भार्या इत्येतस्य पर्यायपदम्- A. सेवकः B. पतिः C. भर्ता D. पत्नी 55 / 82 दृश्यते – अत्र एषः लकारः अस्ति- A. लट् B. लोट् C. लङ् D. लिट् 56 / 82 सफलम्- अस्य विरुद्धपदम् - A. निष्फलम् B. फलम् C. विफलम् D. सुफलम् 57 / 82 शिष्टः - अस्य विरुद्धपदम् - A. दुष्टः B. मित्रम् C. शत्रुः D. विशिश्टः 58 / 82 'राजकुमारः: अस्य पदस्य अन्यलिङ्गरूपं भवति । A. महाराजः B. राजकुमाराः C. राजकुमारी D. राजकुमारा 59 / 82 क्रियते – अत्र एषः लकारः अस्ति- A. लट् B. लॄट् C. लोट् D. लिट् 60 / 82 मनीषी- इत्यस्य समानार्थकपदम् एतत्- A. प्राज्ञः B. मनः C. मतिः D. विद्या 61 / 82 शून्यस्य योगदानं भारतीयानाम् अस्ति - अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कस्यां B. केषां C. कासां D. कस्य 62 / 82 अन्तः - अस्य विरुद्धपदम् A. अधः B. बहिः C. अनादिः D. उपरि 63 / 82 स्वाधीनः - अस्य विरुद्धपदम् - A. अधीनः B. अनधीनः C. न अधीनः D. पराधीनः 64 / 82 उपनिषदा - अत्र एषा विभक्तिः अस्ति- A. प्रथमा B. द्वितीया C. चतुर्थी D. तृतीया 65 / 82 अवर्णयत् – अत्र एषः लकारः अस्ति- A. लिट् B. लोट् C. लिङ् D. लङ् 66 / 82 प्रकाशः- अस्य विरुद्धपदम् - A. प्रदीपः B. तमः C. कान्तिः D. ज्योतिः 67 / 82 राजा अस्य अन्यलिङ्गपदम् - A. सेविका B. राणी C. नृपः D. राज्ञी 68 / 82 वृद्धिः - अस्य विरुद्धपदम् - A. अभिवृद्धिः B. सुवृद्धिः C. अक्षयः D. क्षयः 69 / 82 द्वेषः - अस्य विरुद्धपदम् A. वैरम् B. प्रीतिः C. विद्वेषः D. विनोदः 70 / 82 वृत्रासुरः जनान् पीडयति स्म । -अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कः B. केन C. के D. कति 71 / 82 राजन् - अत्र एषा विभक्तिः अस्ति - A. चतुर्थी B. द्वितीया C. सम्बोधनप्रथमा D. षष्ठी 72 / 82 ‘विपिनम्’ अस्य समानार्थकपदम् A. जलम् B. वनम् C. फलम् D. आपणम् 73 / 82 अनामय: - अस्य पदस्य विरुद्धार्थकपदम् A. C. अमानय: B. A. नमय: C. D. आमय: D. B. नियम: 74 / 82 ‘क्षितिपालः’- अस्य समानार्थकपदम् A. पोषकः B. राजा C. रामः D. भूमिः 75 / 82 त्वं त्यक्तेन भुञ्जीथाः । अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति- A. कस्याः B. कथं C. कया D. केन 76 / 82 'पत्नी' अस्य पदस्य अन्यलिङ्गरूपं भवति । A. भार्या B. पतिः C. गृहिणी D. पुत्री 77 / 82 देवदानवयोः घोरं युद्धं प्रावर्तत।-अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति- A. कथम् B. कम् C. कीदृशी D. कीदृशं 78 / 82 जनकः इत्येतस्य पर्यायपदम्- A. जननी B. पिता C. जननम् D. सुतः 79 / 82 भाषायाम् - अत्र एषा विभक्तिः अस्ति - A. चतुर्थी B. षष्ठी C. सप्तमी D. प्रथमा 80 / 82 रोगनिदानं धमन्याः चेष्टया जानन्ति अस्मिन् वाक्ये रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदम्- A. कं B. कस्य C. कया D. कस्याः 81 / 82 वक्ष्यामि – अत्र एषः लकारः अस्ति- A. लङ् B. लृट् C. लोट् D. लिट् 82 / 82 शिशुः इत्येतस्य पर्यायपदम्- A. बालिका B. अर्भकः C. अर्कः D. बालकः Your score is LinkedIn Facebook Twitter VKontakte Restart quiz ← उपनिषद्वचनम् 9 replies on “FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು)” Good it will be helpful for me Good ಛಾತ್ರಾಣಾಮ್ ಅಭ್ಯಾಸಾರ್ಥಂ ಬಹೂಪಯೋಗಿ ಆಸ್ತಿ ಏತತ್. ಧನ್ಯವಾದಾ: धन्यवादाः Training Good Nice बहु समीचीनम् अस्ति। धन्यवादाः Leave a Reply to P. Nagarjuna Cancel replyYour email address will not be published. Required fields are marked *Comment Name * Email * Website Save my name, email, and website in this browser for the next time I comment.
9 replies on “FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು)”
Good
it will be helpful for me
Good
ಛಾತ್ರಾಣಾಮ್ ಅಭ್ಯಾಸಾರ್ಥಂ ಬಹೂಪಯೋಗಿ ಆಸ್ತಿ ಏತತ್. ಧನ್ಯವಾದಾ:
धन्यवादाः
Training
Good
Nice
बहु समीचीनम् अस्ति। धन्यवादाः