Categories दशमकक्ष्यायाः रसप्रश्नाः(10th 1st language Quizzes.) FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು) Post author By ganeshbhat Post date January 23, 2022 9 Comments on FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು) 0% 0 votes, 0 avg 271 Created by ganeshbhat समीचीनम् उत्तरं चित्वा क्रमाक्षरेण सह लिखत दशमकक्ष्या-प्रथमभाषा-संस्कृतम् 1 / 82 अन्तः - अस्य विरुद्धपदम् A. अनादिः B. उपरि C. अधः D. बहिः 2 / 82 ययौ - अत्र एषः लकारः अस्ति- A. लङ् B. लिट् C. लृट् D. लोट् 3 / 82 वक्ष्यामि – अत्र एषः लकारः अस्ति- A. लङ् B. लिट् C. लोट् D. लृट् 4 / 82 प्लवते इत्येतस्य पर्यायपदम्- A. वन्दते B. पठति C. उड्डयते D. एधते 5 / 82 मधुरम् - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. लवणम् B. कटुः C. उष्णम् D. शीतम् 6 / 82 चेष्टया - अत्र एषा विभक्तिः अस्ति - A. तृतीया B. द्वितीया C. प्रथमा D. सप्तमी 7 / 82 मनीषी- इत्यस्य समानार्थकपदम् एतत्- A. प्राज्ञः B. मनः C. विद्या D. मतिः 8 / 82 सूर्यदेवस्य अनुग्रहेणैव इदं विश्वमस्ति- अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कस्य B. कस्मात् C. कया D. कस्याः 9 / 82 द्वेषः - अस्य विरुद्धपदम् A. वैरम् B. प्रीतिः C. विनोदः D. विद्वेषः 10 / 82 भारते - अत्र एषा विभक्तिः अस्ति - A. प्रथमा B. तृतीया C. द्वितीया D. सप्तमी 11 / 82 क्रियते – अत्र एषः लकारः अस्ति- A. लिट् B. लोट् C. लट् D. लॄट् 12 / 82 बभूवुः - अत्र एषः लकारः अस्ति- A. लट् B. लोट् C. लिट् D. लङ् 13 / 82 आपः - इत्यस्य समानार्थकपदम् एतत्- A. जलम् B. तेजः C. पापम् D. पृथिवी 14 / 82 भविष्यति – अत्र एषः लकारः अस्ति- A. लङ् B. लिट् C. लोट् D. लृट् 15 / 82 सतां सङ्ग कुमतिं दूरीकरोति - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. कं B. कां C. किं D. किमर्थं 16 / 82 हानिः - अत्र एषा विभक्तिः अस्ति - A. द्वितीया B. तृतीया C. पञ्चमी D. प्रथमा 17 / 82 नायिकाम्- अत्र एषा विभक्तिः अस्ति - A. तृतीया B. षष्ठी C. पञ्चमी D. द्वितीया 18 / 82 वृद्धिः - अस्य विरुद्धपदम् - A. अभिवृद्धिः B. क्षयः C. सुवृद्धिः D. अक्षयः 19 / 82 जगत्याम् -अत्र एषा विभक्तिः अस्ति- A. चतुर्थी B. षष्ठी C. सप्तमी D. तृतीया 20 / 82 सुरः -अस्य विरुद्धपदम् - A. असुरः B. वृत्रः C. देवः D. नरः 21 / 82 अघम् - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. मेघः B. पापम् C. अनघम् D. अस्त्रम् 22 / 82 भाषायाम् - अत्र एषा विभक्तिः अस्ति - A. षष्ठी B. चतुर्थी C. प्रथमा D. सप्तमी 23 / 82 'महोदया' अस्य पदस्य अन्यलिङ्गरूपं भवति । A. महोदयस्य B. महोदयः C. महोदयम् D. महोदयौ 24 / 82 शूर: - अस्य पदस्य विरुद्धार्थकपदं चिनुत । A. C. तस्कर: B. D. वीर: C. A. धीर: D. B. भीरु: 25 / 82 रक्ष - अत्र एषः लकारः अस्ति- A. लृट् B. लङ् C. लोट् D. लट् 26 / 82 15. 'विद्वान्' अस्य पदस्य अन्यलिङ्गरूपं भवति । A. विद्वांसः B. विदूषि C. विदुषी D. विद्वानी 27 / 82 ‘क्षितिपालः’- अस्य समानार्थकपदम् A. पोषकः B. भूमिः C. राजा D. रामः 28 / 82 वभासे - अत्र एषः लकारः अस्ति- A. लृट् B. लङ् C. लोट् D. लिट् 29 / 82 मित्राणि - अत्र एषा विभक्तिः अस्ति - A. प्रथमा B. तृतीया C. सप्तमी D. चतुर्थी 30 / 82 प्रकाशः- अस्य विरुद्धपदम् - A. कान्तिः B. प्रदीपः C. ज्योतिः D. तमः 31 / 82 तव - अत्र एषा विभक्तिः अस्ति - A. षष्ठी B. सप्तमी C. द्वितीया D. चतुर्थी 32 / 82 सफलम्- अस्य विरुद्धपदम् - A. सुफलम् B. विफलम् C. निष्फलम् D. फलम् 33 / 82 'राजकुमारः: अस्य पदस्य अन्यलिङ्गरूपं भवति । A. महाराजः B. राजकुमाराः C. राजकुमारी D. राजकुमारा 34 / 82 अनलः इत्यस्य समानार्थकपदम् एतत्- A. वनम् B. अग्निः C. वायुः D. नीलः 35 / 82 राजन् - अत्र एषा विभक्तिः अस्ति - A. सम्बोधनप्रथमा B. षष्ठी C. द्वितीया D. चतुर्थी 36 / 82 त्वं त्यक्तेन भुञ्जीथाः । अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति- A. कस्याः B. कथं C. कया D. केन 37 / 82 धर्मः नरस्य वृत्तं जानाति - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. कया B. कं C. कस्य D. कस्याः 38 / 82 ‘विपिनम्’ अस्य समानार्थकपदम् A. फलम् B. आपणम् C. वनम् D. जलम् 39 / 82 भार्या इत्येतस्य पर्यायपदम्- A. पतिः B. भर्ता C. सेवकः D. पत्नी 40 / 82 चरः - अस्य विरुद्धपदम् - A. सञ्चारः B. अचलः C. विचारः D. अचरः 41 / 82 कस्य -अत्र एषा विभक्तिः अस्ति - A. सप्तमी B. तृतीया C. षष्ठी D. चतुर्थी 42 / 82 उद्यमे - अत्र एषा विभक्तिः अस्ति - A. सप्तमी B. प्रथमा C. द्वितीया D. चतुर्थी 43 / 82 शिशुः इत्येतस्य पर्यायपदम्- A. बालिका B. बालकः C. अर्कः D. अर्भकः 44 / 82 अनामय: - अस्य पदस्य विरुद्धार्थकपदम् A. D. आमय: B. A. नमय: C. B. नियम: D. C. अमानय: 45 / 82 स्मृतः- अस्य विरुद्धपदम् - A. स्मरणम् B. अविस्मरणम् C. विस्मृतः D. न स्मृतः 46 / 82 आज्ञापयति- अत्र एषः लकारः अस्ति- A. लोट् B. लिट् C. लृट् D. लट् 47 / 82 नद्यः समुद्रे अस्तं गच्छन्ति अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. किम् B. कः C. कदा D. काः 48 / 82 कुमतिः - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. दुर्मतिः B. सुमतिः C. सम्मतिः D. सन्मति 49 / 82 योगी अस्य अन्यलिङ्गपदम् A. योगिका B. योगिनी C. योगः D. योगिन्यः 50 / 82 प्रावर्तत - अत्र एषः लकारः अस्ति- A. लङ् B. लट् C. लृट् D. लिट् 51 / 82 दधीचिना स्वदेहः इन्द्राय अर्पितः।-अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कस्मै B. कस्य C. कया D. कस्याः 52 / 82 विलम्ब: - अस्य पदस्य विरुद्धार्थकपदं चिनुत । A. B. लम्ब: B. C. अविलम्ब: C. D. अम्बा D. A. नलम्ब: 53 / 82 शरीरिणः- अत्र एषा विभक्तिः अस्ति - A. चतुर्थी B. षष्ठी C. तृतीया D. सप्तमी 54 / 82 दुर्लभम् - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. सबलम् B. सुलभम् C. दुस्साध्यम् D. सुदुर्लभम् 55 / 82 देवदानवयोः घोरं युद्धं प्रावर्तत।-अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति- A. कम् B. कथम् C. कीदृशी D. कीदृशं 56 / 82 राजा अस्य अन्यलिङ्गपदम् - A. राज्ञी B. राणी C. नृपः D. सेविका 57 / 82 अवर्णयत् – अत्र एषः लकारः अस्ति- A. लिट् B. लिङ् C. लोट् D. लङ् 58 / 82 ‘दिवाकरः’- अस्य समानार्थकपदम् A. आकरः B. .मधुकरः C. दिवा D. सूर्यः 59 / 82 'पत्नी' अस्य पदस्य अन्यलिङ्गरूपं भवति । A. भार्या B. गृहिणी C. पतिः D. पुत्री 60 / 82 उपनिषदा - अत्र एषा विभक्तिः अस्ति- A. प्रथमा B. तृतीया C. चतुर्थी D. द्वितीया 61 / 82 दीयताम् - अत्र एषः लकारः अस्ति- A. लृट् B. लोट् C. लट् D. लिट् 62 / 82 वृत्रासुरः जनान् पीडयति स्म । -अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कति B. कः C. केन D. के 63 / 82 कृष्णः - अस्य विरुद्धपदम् - A. अशुक्लः B. नीलः C. श्वेतः D. रक्तः 64 / 82 भाग्यानि काले फलन्ति - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. के B. कदा C. केन D. कथं 65 / 82 उपनिषदः शतशः सन्ति । अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति- A. कति B. केन C. कियत् D. कः 66 / 82 स्वाधीनः - अस्य विरुद्धपदम् - A. अनधीनः B. न अधीनः C. पराधीनः D. अधीनः 67 / 82 बालः अस्य अन्यलिङ्गपदम् A. बाला B. बालाः C. बालिका D. बालकः 68 / 82 डा॥ सत्यव्रतशास्त्रिमहोदयः स्वजीवनमेव संस्कृताय आर्पयत्। - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. कस्मै B. किं C. किमर्थं D. कं 69 / 82 संस्कृतकविषु डा॥ सत्यव्रतशास्त्री - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. कस्याः B. कः C. कस्य D. कया 70 / 82 ‘दशास्यः’ इत्यस्य पर्यायपदम् A. राजा B. दशरथः C. दश D. रावणः 71 / 82 भास्करः इत्येतस्य पर्यायपदम्- A. दीपः B. ज्योतिः C. चन्द्रः D. सूर्यः 72 / 82 सुखदा - अस्य पदस्य विरुद्धार्थकपदं चिनुत । A. सुखम् B. दु:खदा C. एकदा D. खदा 73 / 82 आत्मानम् - अत्र एषा विभक्तिः अस्ति- A. द्वितीया B. तृतीया C. षष्ठी D. चतुर्थी 74 / 82 दृश्यते – अत्र एषः लकारः अस्ति- A. लङ् B. लट् C. लिट् D. लोट् 75 / 82 क्रि.श २००९ तमे वर्षे डा॥ सत्यव्रतशास्त्रिमहोदयः ज्ञानपीठप्रशस्त्या पुरस्कृतः - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम् A. केन B. के C. कथं D. कदा 76 / 82 शिष्टः - अस्य विरुद्धपदम् - A. मित्रम् B. शत्रुः C. विशिश्टः D. दुष्टः 77 / 82 वारिवाहः -इत्यस्य समानार्थकपदम् एतत्- A. समुद्रः B. नदी C. सरः D. मेघः 78 / 82 वयम् - अत्र एषा विभक्तिः अस्ति - A. सप्तमी B. प्रथमा C. तृतीया D. द्वितीया 79 / 82 पुत्रः अस्य अन्यलिङ्गपदम् A. आत्मजः B. सुतः C. पुत्री D. सुता 80 / 82 जनकः इत्येतस्य पर्यायपदम्- A. सुतः B. जननम् C. पिता D. जननी 81 / 82 रोगनिदानं धमन्याः चेष्टया जानन्ति अस्मिन् वाक्ये रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदम्- A. कस्य B. कं C. कस्याः D. कया 82 / 82 शून्यस्य योगदानं भारतीयानाम् अस्ति - अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. केषां B. कस्यां C. कस्य D. कासां Your score is LinkedIn Facebook Twitter VKontakte Restart quiz ← उपनिषद्वचनम् 9 replies on “FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು)” Good it will be helpful for me Good ಛಾತ್ರಾಣಾಮ್ ಅಭ್ಯಾಸಾರ್ಥಂ ಬಹೂಪಯೋಗಿ ಆಸ್ತಿ ಏತತ್. ಧನ್ಯವಾದಾ: धन्यवादाः Training Good Nice बहु समीचीनम् अस्ति। धन्यवादाः Leave a Reply to Ajay pk Cancel replyYour email address will not be published. Required fields are marked *Comment Name * Email * Website Save my name, email, and website in this browser for the next time I comment.
9 replies on “FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು)”
Good
it will be helpful for me
Good
ಛಾತ್ರಾಣಾಮ್ ಅಭ್ಯಾಸಾರ್ಥಂ ಬಹೂಪಯೋಗಿ ಆಸ್ತಿ ಏತತ್. ಧನ್ಯವಾದಾ:
धन्यवादाः
Training
Good
Nice
बहु समीचीनम् अस्ति। धन्यवादाः