Categories
दशमकक्ष्यायाः रसप्रश्नाः(10th 1st language Quizzes.)

FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು)

0%
0 votes, 0 avg
271
Created by ganeshbhat

समीचीनम् उत्तरं चित्वा क्रमाक्षरेण सह लिखत

दशमकक्ष्या-प्रथमभाषा-संस्कृतम्

1 / 82

‘विपिनम्’ अस्य समानार्थकपदम्

2 / 82

क्रियते – अत्र एषः लकारः अस्ति-

3 / 82

सुखदा - अस्य पदस्य विरुद्धार्थकपदं चिनुत ।

4 / 82

अवर्णयत् – अत्र एषः लकारः अस्ति-

5 / 82

प्रकाशः- अस्य विरुद्धपदम् -

6 / 82

उपनिषदः शतशः सन्ति । अत्र रेखाङ्कितपदस्य

समुचितं प्रश्नवाचकपदम् इदं भवति-

7 / 82

अनामय: - अस्य पदस्य विरुद्धार्थकपदम्

8 / 82

देवदानवयोः घोरं युद्धं प्रावर्तत।-अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति-

9 / 82

शिशुः इत्येतस्य पर्यायपदम्-

10 / 82

शरीरिणः-   अत्र एषा विभक्तिः अस्ति -

11 / 82

डा॥  सत्यव्रतशास्त्रिमहोदयः स्वजीवनमेव संस्कृताय आर्पयत्।   - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- 

12 / 82

 अनलः इत्यस्य समानार्थकपदम् एतत्-

13 / 82

स्मृतः-    अस्य विरुद्धपदम्  -

14 / 82

भाषायाम् - अत्र एषा विभक्तिः अस्ति -

15 / 82

दधीचिना स्वदेहः इन्द्राय अर्पितः।-अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं  भवति-

16 / 82

त्वं त्यक्तेन भुञ्जीथाः । अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति-

17 / 82

राजा अस्य अन्यलिङ्गपदम् -

18 / 82

रक्ष - अत्र एषः लकारः अस्ति-

19 / 82

‘दिवाकरः’- अस्य समानार्थकपदम्

20 / 82

बालः अस्य अन्यलिङ्गपदम्

21 / 82

नद्यः समुद्रे अस्तं गच्छन्ति अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति-

22 / 82

भाग्यानि काले फलन्ति - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्-

23 / 82

नायिकाम्- अत्र एषा विभक्तिः अस्ति -

24 / 82

प्लवते इत्येतस्य पर्यायपदम्-

25 / 82

शिष्टः - अस्य विरुद्धपदम्  -

26 / 82

भास्करः इत्येतस्य पर्यायपदम्-

27 / 82

उद्यमे - अत्र एषा विभक्तिः अस्ति -

28 / 82

योगी अस्य अन्यलिङ्गपदम्

29 / 82

भारते - अत्र एषा विभक्तिः अस्ति -

30 / 82

शूर: - अस्य पदस्य विरुद्धार्थकपदं चिनुत ।

31 / 82

हानिः - अत्र एषा विभक्तिः अस्ति -

32 / 82

कस्य -अत्र एषा विभक्तिः अस्ति  -

33 / 82

क्रि.श २००९ तमे वर्षे  डा॥  सत्यव्रतशास्त्रिमहोदयः ज्ञानपीठप्रशस्त्या पुरस्कृतः   - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्

34 / 82

दुर्लभम् - इत्यस्य पदस्य विरुद्धपदम् इदं भवति-

35 / 82

स्वाधीनः - अस्य विरुद्धपदम्  -

36 / 82

सतां सङ्ग कुमतिं दूरीकरोति - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्-

37 / 82

'पत्नी' अस्य पदस्य अन्यलिङ्गरूपं भवति ।

38 / 82

कृष्णः -   अस्य विरुद्धपदम्  -

39 / 82

सूर्यदेवस्य अनुग्रहेणैव इदं विश्वमस्ति- अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति-

40 / 82

प्रावर्तत -   अत्र एषः लकारः अस्ति-

41 / 82

शून्यस्य योगदानं भारतीयानाम् अस्ति - अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति-

42 / 82

‘क्षितिपालः’- अस्य समानार्थकपदम्

43 / 82

उपनिषदा - अत्र एषा विभक्तिः अस्ति-

44 / 82

विलम्ब: - अस्य पदस्य विरुद्धार्थकपदं चिनुत ।

45 / 82

सुरः -अस्य विरुद्धपदम्  -

46 / 82

चेष्टया -    अत्र एषा विभक्तिः अस्ति -

47 / 82

आत्मानम् - अत्र एषा विभक्तिः अस्ति-

48 / 82

अघम् - इत्यस्य पदस्य विरुद्धपदम् इदं भवति-

49 / 82

मनीषी- इत्यस्य समानार्थकपदम् एतत्-

50 / 82

रोगनिदानं धमन्याः   चेष्टया जानन्ति  अस्मिन् वाक्ये रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदम्-

51 / 82

भार्या इत्येतस्य पर्यायपदम्-

52 / 82

ययौ - अत्र एषः लकारः अस्ति-

53 / 82

वृत्रासुरः  जनान् पीडयति स्म । -अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं  भवति-

54 / 82

जनकः इत्येतस्य पर्यायपदम्-

55 / 82

कुमतिः - इत्यस्य पदस्य विरुद्धपदम् इदं भवति-

56 / 82

'राजकुमारः: अस्य पदस्य अन्यलिङ्गरूपं भवति ।

57 / 82

दीयताम् - अत्र एषः लकारः अस्ति-

58 / 82

संस्कृतकविषु डा॥  सत्यव्रतशास्त्री     - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं    प्रश्नवाचकपदम्-

59 / 82

आज्ञापयति- अत्र एषः लकारः अस्ति-

60 / 82

धर्मः नरस्य वृत्तं जानाति - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्-

61 / 82

दृश्यते – अत्र एषः लकारः अस्ति-

62 / 82

तव - अत्र एषा विभक्तिः अस्ति -

63 / 82

पुत्रः अस्य अन्यलिङ्गपदम्

64 / 82

वयम् - अत्र एषा विभक्तिः अस्ति -

65 / 82

'महोदया' अस्य पदस्य अन्यलिङ्गरूपं भवति ।

66 / 82

चरः - अस्य विरुद्धपदम् -

67 / 82

 आपः - इत्यस्य समानार्थकपदम् एतत्-

68 / 82

मधुरम् - इत्यस्य पदस्य विरुद्धपदम् इदं भवति-

69 / 82

अन्तः - अस्य विरुद्धपदम्

70 / 82

जगत्याम्  -अत्र एषा विभक्तिः अस्ति-

71 / 82

वारिवाहः -इत्यस्य समानार्थकपदम् एतत्-

72 / 82

बभूवुः - अत्र एषः लकारः अस्ति-

73 / 82

‘दशास्यः’ इत्यस्य पर्यायपदम्

74 / 82

वभासे  -  अत्र एषः लकारः अस्ति-

75 / 82

वृद्धिः -   अस्य विरुद्धपदम्  -

76 / 82

सफलम्-   अस्य विरुद्धपदम्  -

77 / 82

वक्ष्यामि – अत्र एषः लकारः अस्ति-

78 / 82

राजन् - अत्र एषा विभक्तिः अस्ति -

79 / 82

द्वेषः - अस्य विरुद्धपदम्

80 / 82

मित्राणि -  अत्र एषा विभक्तिः अस्ति -

81 / 82

भविष्यति – अत्र एषः लकारः अस्ति-

82 / 82

15. 'विद्वान्' अस्य पदस्य अन्यलिङ्गरूपं भवति ।

9 replies on “FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು)”

ಛಾತ್ರಾಣಾಮ್ ಅಭ್ಯಾಸಾರ್ಥಂ ಬಹೂಪಯೋಗಿ ಆಸ್ತಿ ಏತತ್. ಧನ್ಯವಾದಾ:

Leave a Reply to ganeshbhat Cancel reply

Your email address will not be published. Required fields are marked *