Categories दशमकक्ष्यायाः रसप्रश्नाः(10th 1st language Quizzes.) FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು) Post author By ganeshbhat Post date January 23, 2022 9 Comments on FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು) 0% 0 votes, 0 avg 271 Created by ganeshbhat समीचीनम् उत्तरं चित्वा क्रमाक्षरेण सह लिखत दशमकक्ष्या-प्रथमभाषा-संस्कृतम् 1 / 82 ‘विपिनम्’ अस्य समानार्थकपदम् A. आपणम् B. वनम् C. जलम् D. फलम् 2 / 82 क्रियते – अत्र एषः लकारः अस्ति- A. लिट् B. लट् C. लॄट् D. लोट् 3 / 82 सुखदा - अस्य पदस्य विरुद्धार्थकपदं चिनुत । A. एकदा B. दु:खदा C. सुखम् D. खदा 4 / 82 अवर्णयत् – अत्र एषः लकारः अस्ति- A. लिट् B. लङ् C. लिङ् D. लोट् 5 / 82 प्रकाशः- अस्य विरुद्धपदम् - A. प्रदीपः B. तमः C. कान्तिः D. ज्योतिः 6 / 82 उपनिषदः शतशः सन्ति । अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति- A. कियत् B. कः C. केन D. कति 7 / 82 अनामय: - अस्य पदस्य विरुद्धार्थकपदम् A. B. नियम: B. D. आमय: C. A. नमय: D. C. अमानय: 8 / 82 देवदानवयोः घोरं युद्धं प्रावर्तत।-अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति- A. कीदृशी B. कम् C. कथम् D. कीदृशं 9 / 82 शिशुः इत्येतस्य पर्यायपदम्- A. अर्कः B. अर्भकः C. बालिका D. बालकः 10 / 82 शरीरिणः- अत्र एषा विभक्तिः अस्ति - A. चतुर्थी B. तृतीया C. सप्तमी D. षष्ठी 11 / 82 डा॥ सत्यव्रतशास्त्रिमहोदयः स्वजीवनमेव संस्कृताय आर्पयत्। - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. कस्मै B. कं C. किमर्थं D. किं 12 / 82 अनलः इत्यस्य समानार्थकपदम् एतत्- A. वायुः B. वनम् C. अग्निः D. नीलः 13 / 82 स्मृतः- अस्य विरुद्धपदम् - A. स्मरणम् B. न स्मृतः C. विस्मृतः D. अविस्मरणम् 14 / 82 भाषायाम् - अत्र एषा विभक्तिः अस्ति - A. प्रथमा B. सप्तमी C. चतुर्थी D. षष्ठी 15 / 82 दधीचिना स्वदेहः इन्द्राय अर्पितः।-अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कस्याः B. कस्मै C. कस्य D. कया 16 / 82 त्वं त्यक्तेन भुञ्जीथाः । अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति- A. केन B. कस्याः C. कथं D. कया 17 / 82 राजा अस्य अन्यलिङ्गपदम् - A. नृपः B. राज्ञी C. राणी D. सेविका 18 / 82 रक्ष - अत्र एषः लकारः अस्ति- A. लङ् B. लट् C. लृट् D. लोट् 19 / 82 ‘दिवाकरः’- अस्य समानार्थकपदम् A. सूर्यः B. दिवा C. आकरः D. .मधुकरः 20 / 82 बालः अस्य अन्यलिङ्गपदम् A. बाला B. बालाः C. बालिका D. बालकः 21 / 82 नद्यः समुद्रे अस्तं गच्छन्ति अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कदा B. काः C. कः D. किम् 22 / 82 भाग्यानि काले फलन्ति - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. केन B. के C. कदा D. कथं 23 / 82 नायिकाम्- अत्र एषा विभक्तिः अस्ति - A. पञ्चमी B. षष्ठी C. तृतीया D. द्वितीया 24 / 82 प्लवते इत्येतस्य पर्यायपदम्- A. उड्डयते B. एधते C. पठति D. वन्दते 25 / 82 शिष्टः - अस्य विरुद्धपदम् - A. दुष्टः B. मित्रम् C. शत्रुः D. विशिश्टः 26 / 82 भास्करः इत्येतस्य पर्यायपदम्- A. सूर्यः B. चन्द्रः C. दीपः D. ज्योतिः 27 / 82 उद्यमे - अत्र एषा विभक्तिः अस्ति - A. सप्तमी B. चतुर्थी C. द्वितीया D. प्रथमा 28 / 82 योगी अस्य अन्यलिङ्गपदम् A. योगिनी B. योगः C. योगिका D. योगिन्यः 29 / 82 भारते - अत्र एषा विभक्तिः अस्ति - A. प्रथमा B. तृतीया C. सप्तमी D. द्वितीया 30 / 82 शूर: - अस्य पदस्य विरुद्धार्थकपदं चिनुत । A. D. वीर: B. C. तस्कर: C. B. भीरु: D. A. धीर: 31 / 82 हानिः - अत्र एषा विभक्तिः अस्ति - A. द्वितीया B. प्रथमा C. तृतीया D. पञ्चमी 32 / 82 कस्य -अत्र एषा विभक्तिः अस्ति - A. चतुर्थी B. सप्तमी C. तृतीया D. षष्ठी 33 / 82 क्रि.श २००९ तमे वर्षे डा॥ सत्यव्रतशास्त्रिमहोदयः ज्ञानपीठप्रशस्त्या पुरस्कृतः - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम् A. कदा B. केन C. के D. कथं 34 / 82 दुर्लभम् - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. सबलम् B. सुदुर्लभम् C. दुस्साध्यम् D. सुलभम् 35 / 82 स्वाधीनः - अस्य विरुद्धपदम् - A. पराधीनः B. अनधीनः C. अधीनः D. न अधीनः 36 / 82 सतां सङ्ग कुमतिं दूरीकरोति - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. किं B. कां C. किमर्थं D. कं 37 / 82 'पत्नी' अस्य पदस्य अन्यलिङ्गरूपं भवति । A. भार्या B. गृहिणी C. पतिः D. पुत्री 38 / 82 कृष्णः - अस्य विरुद्धपदम् - A. रक्तः B. अशुक्लः C. श्वेतः D. नीलः 39 / 82 सूर्यदेवस्य अनुग्रहेणैव इदं विश्वमस्ति- अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कस्याः B. कस्य C. कस्मात् D. कया 40 / 82 प्रावर्तत - अत्र एषः लकारः अस्ति- A. लृट् B. लिट् C. लट् D. लङ् 41 / 82 शून्यस्य योगदानं भारतीयानाम् अस्ति - अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. कस्य B. कासां C. कस्यां D. केषां 42 / 82 ‘क्षितिपालः’- अस्य समानार्थकपदम् A. भूमिः B. रामः C. पोषकः D. राजा 43 / 82 उपनिषदा - अत्र एषा विभक्तिः अस्ति- A. तृतीया B. चतुर्थी C. द्वितीया D. प्रथमा 44 / 82 विलम्ब: - अस्य पदस्य विरुद्धार्थकपदं चिनुत । A. A. नलम्ब: B. D. अम्बा C. B. लम्ब: D. C. अविलम्ब: 45 / 82 सुरः -अस्य विरुद्धपदम् - A. देवः B. असुरः C. नरः D. वृत्रः 46 / 82 चेष्टया - अत्र एषा विभक्तिः अस्ति - A. सप्तमी B. प्रथमा C. तृतीया D. द्वितीया 47 / 82 आत्मानम् - अत्र एषा विभक्तिः अस्ति- A. तृतीया B. चतुर्थी C. द्वितीया D. षष्ठी 48 / 82 अघम् - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. अनघम् B. अस्त्रम् C. पापम् D. मेघः 49 / 82 मनीषी- इत्यस्य समानार्थकपदम् एतत्- A. मतिः B. प्राज्ञः C. मनः D. विद्या 50 / 82 रोगनिदानं धमन्याः चेष्टया जानन्ति अस्मिन् वाक्ये रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदम्- A. कस्याः B. कस्य C. कया D. कं 51 / 82 भार्या इत्येतस्य पर्यायपदम्- A. भर्ता B. सेवकः C. पतिः D. पत्नी 52 / 82 ययौ - अत्र एषः लकारः अस्ति- A. लृट् B. लिट् C. लोट् D. लङ् 53 / 82 वृत्रासुरः जनान् पीडयति स्म । -अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं भवति- A. केन B. कः C. के D. कति 54 / 82 जनकः इत्येतस्य पर्यायपदम्- A. जननम् B. पिता C. सुतः D. जननी 55 / 82 कुमतिः - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. सम्मतिः B. सुमतिः C. सन्मति D. दुर्मतिः 56 / 82 'राजकुमारः: अस्य पदस्य अन्यलिङ्गरूपं भवति । A. राजकुमाराः B. महाराजः C. राजकुमारी D. राजकुमारा 57 / 82 दीयताम् - अत्र एषः लकारः अस्ति- A. लृट् B. लिट् C. लट् D. लोट् 58 / 82 संस्कृतकविषु डा॥ सत्यव्रतशास्त्री - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. कस्य B. कस्याः C. कया D. कः 59 / 82 आज्ञापयति- अत्र एषः लकारः अस्ति- A. लोट् B. लृट् C. लट् D. लिट् 60 / 82 धर्मः नरस्य वृत्तं जानाति - अस्मिन् वाक्ये रेखाङ्कितपदस्य उचितं प्रश्नवाचकपदम्- A. कस्य B. कं C. कस्याः D. कया 61 / 82 दृश्यते – अत्र एषः लकारः अस्ति- A. लिट् B. लट् C. लङ् D. लोट् 62 / 82 तव - अत्र एषा विभक्तिः अस्ति - A. सप्तमी B. द्वितीया C. षष्ठी D. चतुर्थी 63 / 82 पुत्रः अस्य अन्यलिङ्गपदम् A. आत्मजः B. सुतः C. सुता D. पुत्री 64 / 82 वयम् - अत्र एषा विभक्तिः अस्ति - A. द्वितीया B. तृतीया C. प्रथमा D. सप्तमी 65 / 82 'महोदया' अस्य पदस्य अन्यलिङ्गरूपं भवति । A. महोदयस्य B. महोदयः C. महोदयौ D. महोदयम् 66 / 82 चरः - अस्य विरुद्धपदम् - A. सञ्चारः B. अचरः C. अचलः D. विचारः 67 / 82 आपः - इत्यस्य समानार्थकपदम् एतत्- A. पृथिवी B. पापम् C. जलम् D. तेजः 68 / 82 मधुरम् - इत्यस्य पदस्य विरुद्धपदम् इदं भवति- A. कटुः B. उष्णम् C. लवणम् D. शीतम् 69 / 82 अन्तः - अस्य विरुद्धपदम् A. बहिः B. उपरि C. अनादिः D. अधः 70 / 82 जगत्याम् -अत्र एषा विभक्तिः अस्ति- A. तृतीया B. चतुर्थी C. सप्तमी D. षष्ठी 71 / 82 वारिवाहः -इत्यस्य समानार्थकपदम् एतत्- A. नदी B. समुद्रः C. सरः D. मेघः 72 / 82 बभूवुः - अत्र एषः लकारः अस्ति- A. लट् B. लोट् C. लङ् D. लिट् 73 / 82 ‘दशास्यः’ इत्यस्य पर्यायपदम् A. दश B. रावणः C. दशरथः D. राजा 74 / 82 वभासे - अत्र एषः लकारः अस्ति- A. लोट् B. लिट् C. लृट् D. लङ् 75 / 82 वृद्धिः - अस्य विरुद्धपदम् - A. अभिवृद्धिः B. अक्षयः C. क्षयः D. सुवृद्धिः 76 / 82 सफलम्- अस्य विरुद्धपदम् - A. विफलम् B. फलम् C. सुफलम् D. निष्फलम् 77 / 82 वक्ष्यामि – अत्र एषः लकारः अस्ति- A. लिट् B. लृट् C. लोट् D. लङ् 78 / 82 राजन् - अत्र एषा विभक्तिः अस्ति - A. सम्बोधनप्रथमा B. षष्ठी C. द्वितीया D. चतुर्थी 79 / 82 द्वेषः - अस्य विरुद्धपदम् A. विद्वेषः B. विनोदः C. प्रीतिः D. वैरम् 80 / 82 मित्राणि - अत्र एषा विभक्तिः अस्ति - A. तृतीया B. चतुर्थी C. सप्तमी D. प्रथमा 81 / 82 भविष्यति – अत्र एषः लकारः अस्ति- A. लोट् B. लङ् C. लिट् D. लृट् 82 / 82 15. 'विद्वान्' अस्य पदस्य अन्यलिङ्गरूपं भवति । A. विदूषि B. विद्वानी C. विद्वांसः D. विदुषी Your score is LinkedIn Facebook Twitter VKontakte Restart quiz ← उपनिषद्वचनम् 9 replies on “FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು)” Good it will be helpful for me Good ಛಾತ್ರಾಣಾಮ್ ಅಭ್ಯಾಸಾರ್ಥಂ ಬಹೂಪಯೋಗಿ ಆಸ್ತಿ ಏತತ್. ಧನ್ಯವಾದಾ: धन्यवादाः Training Good Nice बहु समीचीनम् अस्ति। धन्यवादाः Leave a Reply to ganeshbhat Cancel replyYour email address will not be published. Required fields are marked *Comment Name * Email * Website Save my name, email, and website in this browser for the next time I comment.
9 replies on “FL SAMSKRITAM MCQ-2021-22(2021-22 ನೇ ಸಾಲಿನ ವಾರ್ಷಿಕ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಕೇಳಬಹುದಾದ ಬಹು ಆಯ್ಕೆ ಪ್ರಶ್ನೋತ್ತರಗಳು)”
Good
it will be helpful for me
Good
ಛಾತ್ರಾಣಾಮ್ ಅಭ್ಯಾಸಾರ್ಥಂ ಬಹೂಪಯೋಗಿ ಆಸ್ತಿ ಏತತ್. ಧನ್ಯವಾದಾ:
धन्यवादाः
Training
Good
Nice
बहु समीचीनम् अस्ति। धन्यवादाः