Categories दशमकक्ष्यायाः रसप्रश्नाः(10th 1st language Quizzes.) Quiz- अभयदायिनी Post author By ganeshbhat Post date June 25, 2021 2 Comments on Quiz- अभयदायिनी /61 0 votes, 0 avg 232 Created by ganeshbhat अभयदायिनी दशमकक्ष्या-प्रथमभाषा-संस्कृतम् प्रश्ननिर्माणम्-मुरारि तन्त्री 1 / 61 सदाहम् – अत्र एष: सन्धि: भवति । A.सवर्णदीर्घसन्धि: B. गुणसन्धि: C. यण् सन्धि: D. वृद्धिसन्धि: 2 / 61 अत्र शुद्धवाक्यं इदं भवति । A. नारीभ्य: आभरणानि रोचन्ते। B. नारिणाभि: आभरणानि रोचन्ते। C. नारीणाम् आभरणानि रोचन्ते। D. नार्य: आभरणानि रोचन्ते। 3 / 61 कीर्तिकाय:- शिवाजि: :: अभयदायिनी -________। अत्र चतुर्थपदम् इदं भवति। A. चन्नम्मा B. अब्बक्का C. झान्सी D. गङ्गादेवी 4 / 61 एतदुपरि- अत्र एष: सन्धि: भवति । A. श्चुत्व B. जश्त्व C. सवर्ण: D. गुण: 5 / 61 राजाराम: – शरणागत: ::: मोघलसेना – ________। अत्र चतुर्थपदम् इदं भवति। पुनरागता B. जिता C. पराजिता D. अपराजिता 6 / 61 अनामय: – अस्य पदस्य विरुद्धार्थकपदम् A. नमय: B. नियम: C. अमानय: D. आमय: 7 / 61 केळदीसाम्राज्यस्य महाराज्ञी एषा- A. शिवाजी B. अब्बक्का C. नागलाम्बिका D. चन्नमा 8 / 61 शूर: – अस्य पदस्य विरुद्धार्थकपदं चिनुत । A. धीर: B. भीरु: C. तस्कर: D. वीर: 9 / 61 विज्ञाप्तिरस्ति – अत्र एष: सन्धि: भवति। A. यण् सन्धि: B. सवर्णदीर्घ सन्धि: C. विसर्ग सन्धि: D. जश्त्व सन्धि: 10 / 61 दास्याम: – अत्र एष: लकार: भवति। A. लट् B. लिट् C. लङ् D. लृट् 11 / 61 अत्र शुद्धवाक्यं इदं भवति । A. वीरस्य युद्धं रोचते । B. वीरात् युद्धं रोचते । C. वीरे युद्धं रोचते । D. वीराय युद्धं रोचते । 12 / 61 केळदीराज्यम् – अत्र एष: समास: भवति । A. अव्ययीभाव: B. तत्पुरुष: C. द्वन्द्व: D. कर्मधारय: 13 / 61 भविष्यति – अत्र एषः लकारः अस्ति- लृट् लिट् लोट् लङ् 14 / 61 प्रजाहितमेव ___ इति सदाहं भावयामि। अत्र रिक्तस्थाने सूक्तं पदं इदम् भवति। A. मित्रहितम् B. राजहितम् C. स्वहितम् D. परहितम् 15 / 61 रक्षन्ती – शतृ प्रत्यय: ::: आनीतवान् – अत्र चतुर्थपदं – A. तुमुन् B. तव्यत् प्रत्यय C.क्तवतु प्रत्यय: D. शतृ प्रत्यय: 16 / 61 रक्ष – अत्र एषः लकारः अस्ति- लोट् लङ् लृट् लट् 17 / 61 दूतोऽस्मि – पूर्वरूपसन्धि: ::: यदिच्छति – ___ ।अत्र चतुर्थपदम् इदं भवति। A. यण् B. सवर्ण: C. विसर्ग: D. जश्त्व 18 / 61 विलम्ब: – अस्य पदस्य विरुद्धार्थकपदं चिनुत । A. नलम्ब: B. लम्ब: C. अविलम्ब: D. अम्बा 19 / 61 शरणागतं रक्षितुं ____ परित्यक्ष्याम: । अत्र रिक्तस्थाने सूक्तं पदं इदम् भवति। A. परहितम् B. सर्वस्वम् C. कनकम् D. धनम् 20 / 61 दीयताम् – अत्र एषः लकारः अस्ति- लोट् लृट् लट् लिट् 21 / 61 अत्र शुद्धवाक्यं चिनुत । A. बालकं मोदकं रोचते । B. बालक: मोदकं रोचते । C. बालकात् मोदकं रोचते D. बालकाय मोदकं रोचते । 22 / 61 पुत्रोऽहम् – अस्य पदस्य सन्धिविभजनम् एवं भवति । A. पुत्रो+हं B. पुत् + अहम् C. पुत्रो+ अहम् D. पुत्र: + हम् 23 / 61 अत्र शुद्धवाक्यं इदं भवति । A. शङ्करात् अभिषेक: रोचते । B. शङ्कराय अभिषेक: रोचते । C. शङ्करे अभिषेक: रोचते । D. शङ्करस्य अभिषेक: रोचते । 24 / 61 प्रजाहितम् – अत्र एष: समास: भवति । A. अव्ययीभाव: B. तत्पुरुष: C. द्वन्द्व: D. बहुव्रीहि: 25 / 61 विद्वान् एच्.वि. नागराजराव् महोदयस्य कृतय: एता: सन्ति। A. सीतास्वयंवरम्, शवरीविलासम्, उन्मत्तकीचकम्, गुरुशापम् B. भलूककथा, अन्यशतकम्, सूक्तित्रिशती, पञ्जतन्त्रम् C. भल्लटशतकम्, अन्यापदेशशतकम् , सूक्तिद्विशती, रूपकचतुष्टयी D. रामायणम् , भोजप्रबन्ध:, कुमारसम्भव:, दशरूपकम् 26 / 61 यवनचक्रवर्ती एष: अस्ति। A. राजाराम: B. शिवाजि: C. चन्नमा D. औरङ्गजेब: 27 / 61 प्रजाहितम् – अस्य विग्रहवाक्यम् एवं भवति। A. प्रजस्य हितम् B. प्रजाभ्य: हितम् C. प्राजासु हितम् D. प्रजां हितम् 28 / 61 विद्वान् .एच्.वि.नागराजराव् अस्मिन् नगरे जन्म प्राप्तवान् । A. मैसूरुनगरे B. मङ्गलूरुनगरे C. बेङ्गलूरुनगरे D. विधर्भनगरे 29 / 61 भवत्या: – अत्र एषा विभक्ति: भवति । A. षष्टी B. सप्तमी C. तृतीया D. द्वितीया 30 / 61 सुखदा – अस्य पदस्य विरुद्धार्थकपदं चिनुत । खदा सुखम् दु:खदा एकदा 31 / 61 “अवस्थानुकृतिर्नाट्यम्” इति नाट्यस्य लक्षणं धनञ्जय: एतस्मिन् ग्रन्थे उक्तवान् । नवरूपके दशरूपके काव्यादर्शे साहित्यदर्पणे 32 / 61 एतदुपरि – अस्य पदस्य सन्धिविभजनम् एवं भवति । A. एतत+उपरि B. एदत्+उपरि C. एतदु+उपरि D. एतत्+उपरि 33 / 61 देशान्तरम् – अस्य विग्रहवाक्यम् एवं भवति। A. अन्य: देश: B. देश अन्तरम् C. देश अनन्तरम् D. देशेन अन्त: 34 / 61 शिवाजिपुत्र: एष:। रामसिंहः राजाराम: सिद्धराम: श्रीराम: 35 / 61 जयतु – अत्र एष: लकार: भवति। A. लिट् B. लोट् C. लट् D. विधिलिङ् 36 / 61 आज्ञापयति- अत्र एषः लकारः अस्ति- लट् लोट् लिट् लृट् 37 / 61 अभयदायिनी- इति पाठस्य लेखक: एष: । हेच्.वि.नागराज राव् के.एस्.नागराजन् कालिदास: हेच्.आर्.विश्वास: 38 / 61 राजारामस्य पिता एष:। A. सोमशेखरनायक: B. मदकरिनायक: C. औङ्गजेब D.शिवाजि: 39 / 61 धनधान्यतैललवणानि – अत्र एष: समास: भवति । A. तत्पुरुष: B. बहुव्रीहि: C. अव्ययीभाव: D. द्वन्द्व: 40 / 61 श्रूयताम् – अत्र एष: लकार: भवति। लोट् लिट् लृट् लङ् 41 / 61 अस्मन्मित्रम् – अस्य पदस्य सन्धिविभजनम् एवं भवति । A. अस्मत् + मित्रम् B. अस्मिन्+मित्रम् C. अस्मित्+मित्रम् D. अस्म+मित्रम् 42 / 61 सिद्धास्तु – अत्र एष: सन्धि: भवति । A. जश्त्वसन्धि: B. गुणसन्धि: C. यण् सन्धि: D. सवर्णदीर्घसन्धि: 43 / 61 बाधा – पदस्य समानार्थकपदम् इदं भवति । A. दु:खम् B. सुखम् C. मार्ह: D. धारा 44 / 61 लोके सदा एतत् शाम्यतु । A. शौर्यम् B. माधुर्यम् B. वैरम् C. सुखम् 45 / 61 क्षान्त: – पदस्य समानार्थकपदम् इदं भवति । A. सोढम् B. श्रान्त: C. शान्त: D.क्रान्ति: 46 / 61 पाहि – अत्र एष: लकार: भवति। A. लोट् B. लिट् C. लट् D. विधिलिङ् 47 / 61 शरणागताय __ दीयताम् ।अत्र रिक्तस्थाने सूक्तं पदं इदम् भवति। A. अभयम् B. भयम् C. आरोग्यम् D. वचनम् 48 / 61 परित्यक्षाम: – अत्र एष: लकार: भवति। B. लिट् C. लृट् D.लिङ् A. लट् 49 / 61 वासव: – पदस्य समानार्थकपदम् इदं भवति । A. हरि: B. राहु: C. इन्द्र: D. शिवाजि: 50 / 61 केलदीराज्यस्य मित्रम् एष: आसीत् । A. रजपूत: B. इन्द्र: C. औरङ्गजेब: D. शिवाजि: 51 / 61 अस्मन्मित्रम्- अत्र एष: सन्धि: भवति । A. अनुस्वार: B. गुण: C. अनुनासिक: D. जश्त्व: 52 / 61 निशितम् – पदस्य समानार्थकपदम् इदं भवति । A. शतम् B. शातम् C. वातम् D. वीतम् 53 / 61 विद्वान् .एच्.वि.नागराजराव् अस्मिन् वर्षे जन्म प्राप्तवान् । A. १९४३ B. १९४४ C. १९४२ D. १९४८ 54 / 61 दूत: – पदस्य समानार्थकपदम् इदं भवति । A. सन्देहहर: B. विघ्नहर: C. सन्देशहर: D. हरिहर: 55 / 61 “अवस्थानुकृतिर्नाट्यम्” इति नाट्यस्य लक्षणं एष: उक्तवान् । बाण: विश्वनाथ कालिदास: धनञ्जय: 56 / 61 भवतीति – अत्र एष: सन्धि: भवति । A. सवर्ण: B. गुण: C. वृद्धि: D. यण् 57 / 61 देशान्तरम् – अत्र एष: समास: भवति । A. तत्पुरुष: B. अव्ययीभाव: C. कर्मधारय: D. द्वद्वः 58 / 61 अत्र शुद्धवाक्यं चिनुत । A. आतिथ्यं स्वीकृत्य भवान् गन्तुम् अर्हसि । B. आतिथ्यं स्वीकृत्य भवान् गन्तुम् अर्हथ । C. आतिथ्यं स्वीकृत्य भवान् गन्तुम् अर्हथ: । D. आतिथ्यं स्वीकृत्य भवान् गन्तुम् अर्हति । 59 / 61 अत्र समूहेतरपदं चिनुत। नाट्यम् नायकः रूपम् रूपकम् 60 / 61 केळदीCराज्यम् – अस्य विग्रहवाक्यम् एवं भवति। A. केळदी एव राज्यम् B. केळदी इव राज्यम् C. केळदी इति राज्यम् D. केळदे: राज्यम् 61 / 61 चन्नम्माया: पति: एष: । सोमशेखरनायक: रामशेखरनायक: राजारामनायक: मदकरिनायक: Your score is The average score is 59% LinkedIn Facebook Twitter VKontakte Restart quiz ← विवेकोदयः → Quiz-समासः 2 replies on “Quiz- अभयदायिनी” ಸರ್ ಬಹಳ ಚೆಂದವಾಗಿದೆ ಈ Quiz ನನಗಂತೂ ತುಂಬಾ ಖುಷಿ ಕೊಟ್ಟಿತು sir ನಿಮಗೆ ಖುಷಿಯಾದರೆ ನನ್ನ ಕೆಲಸ ಸಾರ್ಥಕ… Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Comment Name * Email * Website Save my name, email, and website in this browser for the next time I comment.
2 replies on “Quiz- अभयदायिनी”
ಸರ್ ಬಹಳ ಚೆಂದವಾಗಿದೆ ಈ Quiz ನನಗಂತೂ ತುಂಬಾ ಖುಷಿ ಕೊಟ್ಟಿತು sir
ನಿಮಗೆ ಖುಷಿಯಾದರೆ ನನ್ನ ಕೆಲಸ ಸಾರ್ಥಕ…