Categories
दशमकक्ष्यायाः रसप्रश्नाः(10th 1st language Quizzes.)

Quiz- अभयदायिनी

/61
0 votes, 0 avg
232
Created by ganeshbhat

अभयदायिनी

दशमकक्ष्या-प्रथमभाषा-संस्कृतम्

प्रश्ननिर्माणम्-मुरारि तन्त्री

1 / 61

सदाहम् – अत्र एष: सन्धि: भवति ।

2 / 61

अत्र शुद्धवाक्यं इदं भवति ।

3 / 61

कीर्तिकाय:- शिवाजि: :: अभयदायिनी -________। अत्र चतुर्थपदम् इदं भवति।

4 / 61

एतदुपरि- अत्र एष: सन्धि: भवति ।

5 / 61

राजाराम: – शरणागत: ::: मोघलसेना – ________। अत्र चतुर्थपदम् इदं भवति।

6 / 61

अनामय: – अस्य पदस्य विरुद्धार्थकपदम्

7 / 61

केळदीसाम्राज्यस्य महाराज्ञी एषा-

8 / 61

शूर: – अस्य पदस्य विरुद्धार्थकपदं चिनुत ।

9 / 61

विज्ञाप्तिरस्ति – अत्र एष: सन्धि: भवति।

10 / 61

दास्याम: – अत्र एष: लकार: भवति।

11 / 61

अत्र शुद्धवाक्यं इदं भवति ।

12 / 61

केळदीराज्यम् – अत्र एष: समास: भवति ।

13 / 61

भविष्यति – अत्र एषः लकारः अस्ति-

14 / 61

प्रजाहितमेव ___ इति सदाहं भावयामि। अत्र रिक्तस्थाने सूक्तं पदं इदम् भवति।

15 / 61

  रक्षन्ती – शतृ प्रत्यय: ::: आनीतवान् – अत्र चतुर्थपदं –

16 / 61

रक्ष – अत्र एषः लकारः अस्ति-

17 / 61

दूतोऽस्मि – पूर्वरूपसन्धि: ::: यदिच्छति – ___ ।अत्र चतुर्थपदम् इदं भवति।

18 / 61

विलम्ब: – अस्य पदस्य विरुद्धार्थकपदं चिनुत ।

19 / 61

शरणागतं रक्षितुं ____ परित्यक्ष्याम: । अत्र रिक्तस्थाने सूक्तं पदं इदम् भवति।

20 / 61

दीयताम् – अत्र एषः लकारः अस्ति-

21 / 61

अत्र शुद्धवाक्यं चिनुत ।

22 / 61

पुत्रोऽहम् – अस्य पदस्य सन्धिविभजनम् एवं भवति ।

23 / 61

अत्र शुद्धवाक्यं इदं भवति ।

24 / 61

प्रजाहितम् – अत्र एष: समास: भवति ।

25 / 61

विद्वान् एच्.वि. नागराजराव् महोदयस्य कृतय: एता: सन्ति।

26 / 61

यवनचक्रवर्ती एष: अस्ति।

27 / 61

प्रजाहितम् – अस्य विग्रहवाक्यम् एवं भवति।

28 / 61

विद्वान् .एच्.वि.नागराजराव् अस्मिन् नगरे जन्म प्राप्तवान् ।

29 / 61

भवत्या: – अत्र एषा विभक्ति: भवति ।

30 / 61

सुखदा – अस्य पदस्य विरुद्धार्थकपदं चिनुत ।

31 / 61

“अवस्थानुकृतिर्नाट्यम्”  इति नाट्यस्य  लक्षणं धनञ्जय: एतस्मिन् ग्रन्थे  उक्तवान् ।

32 / 61

एतदुपरि – अस्य पदस्य सन्धिविभजनम् एवं भवति ।

33 / 61

देशान्तरम् – अस्य विग्रहवाक्यम् एवं भवति।

34 / 61

शिवाजिपुत्र: एष:।

35 / 61

जयतु – अत्र एष: लकार: भवति।

36 / 61

आज्ञापयति- अत्र एषः लकारः अस्ति-

37 / 61

अभयदायिनी- इति पाठस्य लेखक: एष: ।

38 / 61

राजारामस्य पिता एष:।

39 / 61

धनधान्यतैललवणानि – अत्र एष: समास: भवति ।

40 / 61

श्रूयताम् – अत्र एष: लकार: भवति।

41 / 61

अस्मन्मित्रम् – अस्य पदस्य सन्धिविभजनम् एवं भवति ।

42 / 61

सिद्धास्तु – अत्र एष: सन्धि: भवति ।

43 / 61

बाधा – पदस्य समानार्थकपदम् इदं भवति ।

44 / 61

लोके सदा एतत् शाम्यतु ।

45 / 61

क्षान्त: – पदस्य समानार्थकपदम् इदं भवति ।

46 / 61

पाहि – अत्र एष: लकार: भवति।

47 / 61

शरणागताय __ दीयताम् ।अत्र रिक्तस्थाने सूक्तं पदं इदम् भवति।

48 / 61

परित्यक्षाम: – अत्र एष: लकार: भवति।

49 / 61

वासव: – पदस्य समानार्थकपदम् इदं भवति ।

50 / 61

केलदीराज्यस्य मित्रम् एष: आसीत् ।

51 / 61

अस्मन्मित्रम्- अत्र एष: सन्धि: भवति ।

52 / 61

निशितम् – पदस्य समानार्थकपदम् इदं भवति ।

53 / 61

विद्वान् .एच्.वि.नागराजराव् अस्मिन् वर्षे जन्म प्राप्तवान् ।

54 / 61

दूत: – पदस्य समानार्थकपदम् इदं भवति ।

55 / 61

अवस्थानुकृतिर्नाट्यम्” इति नाट्यस्य  लक्षणं एष: उक्तवान् ।

56 / 61

भवतीति – अत्र एष: सन्धि: भवति ।

57 / 61

देशान्तरम् – अत्र एष: समास: भवति ।

58 / 61

अत्र शुद्धवाक्यं चिनुत ।

59 / 61

अत्र समूहेतरपदं चिनुत।

60 / 61

केळदीCराज्यम् – अस्य विग्रहवाक्यम् एवं भवति।

61 / 61

चन्नम्माया: पति: एष: ।

Your score is

The average score is 59%

2 replies on “Quiz- अभयदायिनी”

ಸರ್ ಬಹಳ ಚೆಂದವಾಗಿದೆ‌ ಈ Quiz ನನಗಂತೂ ತುಂಬಾ ಖುಷಿ ಕೊಟ್ಟಿತು sir

Leave a Reply

Your email address will not be published. Required fields are marked *