Categories
दशमकक्ष्यायाः रसप्रश्नाः(10th 1st language Quizzes.)

Quiz-त्यागधनः

0 votes, 0 avg
864
Created by ganeshbhat

त्यागधनः (TYAGADHANA)

दशमकक्ष्या-प्र.भा.संस्कृतम्

जयतु संस्कृतम्, जयतु भारतम्

1 / 22

ययौ – अत्र एषः लकारः अस्ति-

2 / 22

सफलम्-   अस्य विरुद्धपदम्  –

3 / 22

दधीचे: अस्थीनि स्वीकृत्य इन्द्रः एतस्य निर्माणं कृतवान्-

4 / 22

वृत्रासुरः  जनान् पीडयति स्म । -अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं  भवति-

5 / 22

शिष्टः – अस्य विरुद्धपदम्  –

6 / 22

याचकरूपेण एष: आगतवान्-

7 / 22

देवदानवयोः घोरं युद्धं प्रावर्तत।-अत्र रेखाङ्कितपदस्य समुचितं प्रश्नवाचकपदम् इदं भवति-

8 / 22

अनुसृत्य – अत्र एषः प्रत्ययः अस्ति-

9 / 22

त्यागेन दधीचिः एवं प्रसिद्धो बभूव-

10 / 22

एष: दधीचे: आश्रमं प्रति  आगतः –

11 / 22

बिभेति इति क्रियापदयोगे एषा विभक्तिः भवति-

12 / 22

स्वर्गतुल्य: – अत्र एषः समासः अस्ति-

13 / 22

बभूवुः – अत्र एषः लकारः अस्ति-

14 / 22

दधीचिना स्वदेहः इन्द्राय अर्पितः।-अत्र रेखाङ्कितपदस्य समीचीनं प्रश्नवाचकपदम् इदं  भवति-

15 / 22

क्रूरः दुष्टः दयाहीनश्च एषः-

16 / 22

इन्द्रः अनेन वृत्रासुरं जघान-

17 / 22

दधीचिमहर्षिः अस्मिन् युगे आसीत्-

18 / 22

प्रावर्तत –   अत्र एषः लकारः अस्ति-

19 / 22

दधीचे: आश्रमः अस्याः नद्या: तीरे आसीत्-

20 / 22

स्वाधीनः – अस्य विरुद्धपदम्  –

21 / 22

सुरः -अस्य विरुद्धपदम्  –

22 / 22

वभासे    अत्र एषः लकारः अस्ति-

6 replies on “Quiz-त्यागधनः”

Leave a Reply to Tulasi Krishna N.P. Cancel reply

Your email address will not be published. Required fields are marked *